पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२. पुरवर्गः] दाक्षिणात्यव्याख्योपेतः नामनी ॥ तृणादिना सह कीर्यत इति संकरः । 'अवकरच | 'कृ विक्षेपे' । तया संमार्जन्या एकत्र क्षिप्तरजोनामनी ॥ १८ ॥ 4 शुध्यतेऽनया Fa, Ptg. 1 निश्चयेन श्रयन्ति उन्नतस्थलमनयेति F2, Pte. गृहादिकं; संमृज्यतेऽनया Pt2. 6 अपनयन ° K5. 7 संकीर्यते अवकीर्यते Pt 2. 'अवक्षिप्यते धूल्यादिकमिति F2. कीर्ण. (पा.) आरोहणं - सोपानम् | सोपाननामनी ॥ निश्रेणिः— अधिरोहिणी । अट्टाद्या रोहणार्थं वंशादिनिर्मितयन्त्रनामनी । 'निच्चेन' || संमार्जनी -- स्यात् । गृहाद् ‘रजस्तृणाद्यपनयनाय 'निर्मितकामञ्जकादिसंदोहनामनी: 'पारक' । संकरो – क्षिप्ते । ' संमार्जन्यपनीततृणराशिनामनी । 'कनवुकुप्प'। 'संमार्जनी 'वर्धनी तन्मलेऽवकर- संकरौ' इति वैजयन्तीपाठात् (पृ. १६३, लो. ५२) संकरशब्दोऽबन्तः । 'संकारोऽग्नि- चटत्कारे संमार्जन्यवमार्जिते' इति विश्वप्रकाशिकापाठात् (पु. १३९, लो. १७९) संकारो घञन्तः । अनुक्तम् – 'गोमुखं तूपवेशनम् । गृहागुपलेपननामनी । 'यिल्लु- ललुकुट' ॥ १८ ॥ 1 रजःकण° A1. ॐ शोधनीति मुद्रितग्रन्थे. 7 उपलेपनम् B3. 8 ‘अलुकुट’ B3. २०७ 2 अधिरोहणी D.. 3 F2 adds 5Kg, K3, Kg add 2 कामलजकादि° A1, 3 चापुरु' B2. 4 °अवमर्जित° A1. 6 ' शङ्करोऽग्निचटत्कारे सम्मार्जन्यवपुजिते' इति मुद्रितग्रन्थे. क्षिप्ते मुखं निःसरणं संनिवेशो निकर्षणम् । समौ संवसथग्रामौ वेश्मभूर्वास्तुरस्त्रियाम् (वि.) क्षिप्त इति –'गृहस्य मुखप्रायत्वान् मुखम् । गृहान्निःसरन्त्यनेनेति निःसरणम्। ‘सृ गतौ’ | गृहादिपुरोदेशनामनी ॥ * समन्तात् निविशन्तेऽत्र संनिवेशः । ‘विश प्रवेशने' | निवृत्तं कर्षणमत्रेति निकर्षणम् । 'कृष विलेखने' । पुरादेर्बहि- वि॑िहरणभूनामनी'। सम्यग् वसन्त्यत्रेति संवसथः । 'वस निवासे’। ग्रस्यते’ । भुज्यत इति ग्रामः। ‘प्रसु॰ अदने' । पुरादन्यकतिपयगृहसमूहनामनी ॥ वसन्त्यत्र 'गृहिण इति 'वास्तुः । वेश्मनो भूर्वेमभूः | वेश्मस्थानभूनामनी ॥ १९ ॥ 1D2 omits 3 lines. 4° भूमि° B1. अदने' Fg, Ka, Kg. 2 निःसार्यतेऽत्रेति Kg. नियुक्त: B1, J2, Kg, K3, Kg. 3 संनिविशन्ते W2. 6" ग्रसु ग्लसु 5 Kg adds नियतैः; 7 रक्षिण: F2. 8 वास्तु K3; F1, I add 'वस निवासे. '