पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२. पुरवर्ग:] दाक्षिणात्यव्याख्योपेतः २०५ (पा.) गोपानसी – वक्रदा रुणि । वलभिच्छादनवक्रदारु गोपानसी स्यात् । 'गोप्पुलु' । कपोतपालिकायां - पुंनपुंसकम् । कपोतादिपक्षिणामावासार्थं निर्मितकाष्ठ- 4 विशेषनाम ॥ १५ ॥ 1 वलभी° B3. 4 °दारु° Bs. 2 A1 adds गृहासक्त. 3 कपोतादीनाम् for पक्षिणाम् B3. स्त्री द्वारिं प्रतीहारः स्याद् वितर्दिस्तु वेदिका । तोरणोऽस्त्री बहिरं पुरद्वारं तु गोपुरम् ॥ १६ ॥ (वि.) स्त्रीति – द्वार्यते 'जनोऽत्रेति द्वाः । रेफान्तस्त्रीलिङ्गः। द्वारं च । ‘द्रू 2 संवरणे ' । प्रतिह्रियते नूतनो जनोऽत्रेति प्रतीहार:' । 'हृञ् हरणे' | गृहद्वारनामानि ॥ विगता तर्दिः श्रमोऽत्रेति वितर्दिः । 'तर्द हिंसायाम् । श्रमं वितर्दयतीति वा । पथिकैर्विद्यते लभ्यत इति वेदिका । 'विल लाभे ' । विदन्त्यस्यामिति वा । 'विद ज्ञाने' । वेदिकान|मनी ॥ मङ्गलार्थं बन्धून् 'त्वरयतीति तोरणम् । 'तुर त्वरणे' । द्वाराद्वहिः बहिर्द्वारम् । द्वाराद्ब्रहिर्वन्दनमालाबन्धनाय रचितस्तम्भद्वयनाम | गोप्यते 'पौरैरिति गोपुरम् । ‘गुपू रक्षणे’ | पुरद्वारनाम ।। १६ ।। I Fg adds नूतनो; वार्यते नूतनपुरुषोऽत्र Pt2. 2 वरणे Ks; वारणे Wg. * प्रतिहारः 4 त्वरिता भवन्त्यत्र Pt2. 5 मण्डनमाला° W2. 6 पुरस्थैरिति Fe; शूरै: Pt. Kc, W2. (पा.) स्त्री - प्रतीहारः । द्वारनामानि || स्यात् — वेदिका । वेदिकानामनी ।। तोरणो - बहिर्द्वारम् । 'बाह्यद्वारं तोरणं स्यात् । 'तलवाकिलि' | तद्ग्रे मङ्गलार्थमाबद्ध-2 स्त्रग्विशेषोऽपि तोरणं स्यात् । 'बुधैर्वन्दनमाला तु तोरणं परिकीर्तितम्” इति हलायुधः (अ. मा. २. १४६) । पुरद्वारं - गोपुरम् | नगरद्वारं गोपुरं स्यात् । ‘ ऊरुवाकिलि' ॥ १६ ॥ 2 निवद्ध° B3. 3 °कीत A1; मुद्रितग्रन्थे च. 1 बहिरिनाम B3. कूटं पूर्णारि यद्धस्तिनखस्तस्मिन्नथ त्रिषु । कपाटमररं तुल्ये तद्विष्कम्भोऽर्गलं न ना ॥ १७ ॥ (वि.) कूटमिति – हस्तिनो 'नखमिव तिष्ठतीति हस्तिनखः। पूर्द्वारमृत्कूटनाम॥ "कं शिरः पाटयतीति कपाटम् । कं वातं वटति वेष्टयतीति कवाटं वा । 'पट भेदने '