पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [द्वितीयकाण्ड: (वि.) प्रच्छन्नमिति – प्रच्छाद्यत इति प्रच्छन्नम् । ‘छद् अपवारणे’। अन्तः स्थितं द्वारम् अन्तर्द्वारम् | गृहान्तर्गतद्वारनामनी ॥ पक्षे पार्श्वे क्रियत इति पक्षकः । पार्श्वकृतद्वारनामनी ॥ वलति संवृणोति भित्तेः बहि: प्रदेशमिति वलीकम् । 'वल संवरणे'। 'कुड्यादेर्नितरां बहिब्रियत' इति नीम्' | 'वृञ् वरणे' । जलं बहिनीयत इति वा। ‘णीञ् प्रापणे' । पटलस्य प्रान्तः पटलप्रान्तः । छदिषः प्रान्तनामानि ॥ पटं पटकार्य 'लातीति पटलम् । 'ला दाने' । छाद्यतेऽनेनेति छदिः । 'छद अपवारणे' । 8 सान्तोऽयं नपुंसकलिङ्गः | छदिषो नामनी ॥ आन्ध्रभाषायां 'कप्पु' ॥ १४ ॥ २०४ 1 F2, Pt2 add गृहस्य. 3 द्वारं Pt2. 6 नीश्रमिति वा पाठ: Kg, W2. कुड्यमिति Pt2. 2 ' गृहस्य पक्षयोः स्थितं द्वारं पक्षद्वारम् F2; पक्षे पार्श्वे 5 Ptg_add; अनेनेति. 4 8 सकारान्त: Kg. 1 प्रच्छन्नं स्यात् A1. श्लो. २४). 3 वलीक: B3. कुट्या: W2. 7 F2 adds आदत्ते. 6 (पा.) प्रच्छन्नम् – स्यात् । अन्तर्द्वारनाम। भाषया 'लोनि वा किलि’। पक्षद्वारं—पक्षकः। पक्षद्वारनाम । नपुंसकोऽप्यस्ति । ' 2 पक्षकं तु पक्षद्वारं खडक्किका इति वैजयन्ती (प्र. १६२, श्लो. ४२) । वलीक - प्रान्ते । पटलप्रान्तनामानि ॥ 'चारुनीत्रो वलिकः पटलप्रान्त इत्यपि ' इति पुंस्काण्डे गोपालितः । अथ पटलं छदिः । अपवारण- नामनी । आन्ध्रभाषायां 'कप्पु' । पटलशब्दसाहचर्याच्छदिः शब्दो नपुंसकः ॥ १४ ॥ 9 2 Bg adds 'पक्षशाला तु पक्षकः' इति वैजयन्ती (पृ. १६०, 4 B3 adds °लिङ्गः गोपानसी तु वलभी छादनेऽवक्रदारुणि । कपोतपालिकायां तु विटङ्कं पुंनपुंसकम् ॥ १५ ॥ (वि.) गोपानसीति – गोपायतीति 'गोपानसी । 'गुपू रक्षणे' । वलतीति " वलभी। 'वल संवरणे' । 'पटलोपस्थितस्यावक्रस्य दारुणो नामनी | वक्रदारुणीति वा उपदच्छेदः । तदा पटलप्रान्ते शिखेव स्थितस्य वक्रदारुणो नामनी ॥ कपोतान् पालयतीति कपोतपालिका । 'पाल रक्षणे ' । विशिष्य' टङ्कयतेऽत्रेति विटङ्कम् । 'टकि बन्धने' । पुंनपुंसके । वक्रदार्वधः पक्षिविश्रमाय 'क्षिप्तस्य दारुणो नामनी ॥ १५ ॥ 4 °उपरि° K6. 1 गोपायतीति गोपा, नासेव नासा, गोपा चासौ नासा च Pt2 ; 'गुपू गोपने' K3, Kg. 2 D2, Pto add संवृणोति. 3 वलभि: B1, D2, I, K2, K3. .5 पदविभाग: K2. 6 विशिष्टं K2, I, W2. 7 विक्षिप्तस्य Ks.