पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२. पुरवर्ग:] दाक्षिणात्यव्याख्योपेतः २०३ प्रघाण: प्रघणस्तथा' इत्यमरमाला || अनुक्तम् – 'संवेशिनी मुखे शाला' । मुख- शालानाम | भाषया 'मोगसाल ॥ ११-१२ ॥ 1 वरारोहा A1. 2 मत्तकाशिनी A1. 'कोद्रङ्गस्तु तमङ्गकः' इति वैजयन्ती. गृहोपरि गृहनाम. गृहावग्रहणी देहल्यङ्गणं चत्वराजिरे | अधस्ताद्दारुणि शिला नासा दारूपरि स्थितम् ॥ १३ ॥ 3 A1 adds भवति. 4 B3 adds 5 A1 adds 'चन्द्रशाला शिरोगृहम्' । पृथु - (वि.) गृहावग्रहणीति — गृहं गृहद्वारशाखा अवगृह्यतेऽनयेति गृहावग्रहणी | 6 'ग्रह उपादाने'। दिह्यते पङ्कादिति देहली । 'दिह उपचये' । द्वारमूले तिर्यविस्थत- पूज्यदा रुन मनी ॥ अङ्गन्त्यत्रेत्यङ्गणम् । अङ्गनं वा । 'अगि गतौ' । 'चतन्ते याचका अ स्थित्वेति चत्वरम | ‘चते याचने' । अजन्ति क्षिपन्ति धान्यादिकमत्रेति अजिरम् । ‘अज गतिक्षेपणयोः' । गृहस्य पुरःप्रदेशनामानि || अक्षतैः शाल्यत इति शिला । 'शाऌ घायाम्' । देहल्यधःस्थितपूज्यह्रस्वद | रुनाम || गृहस्य नासिकेव तिष्ठतीति नासा । द्वारोपरि तिर्यक्स्थितपूज्यद | रुनाम ॥ १३ ॥ 1 सुधादिना Pt 2 ; देहं प्रवेशेन लातीति वा 'ला आदाने' Fg, Pt2. अत्र स्थित्वा चल्यते याचकैरिति वा. 3 F2 adds आत पसंबन्धात्. B1, I, K2, K3. 1 देहली Bs. 4 कतिचित् B3. (पा.) गृहावग्रहणी देहलि: ' । द्वारमूले तिर्यक्प्रसारितपूज्यदा रुनामनी । 'कडप' ॥ अनुक्तम्– 'उत्तराङ्गं तु तत्तिर्यग्द्वारस्योपरि दारु यत्' । द्वारोपरि तिर्यक्प्र- सारितदारु उत्तराङ्गं स्यात् ॥ अङ्गणं – अजिरे । प्राङ्गणभूनामानि । अङ्गत्यस्मिन्नि- त्यङ्गणम् | पृषोदरादित्वाण्णत्वमिति सुभूतिटीका । अङ्गनमिति च कतिचन’ कथयन्ति ।। अधस्तात् – स्थितम् । संधिकर्मोचितकाष्ठयोरधस्तनकाष्ठं शिला स्यात् । उपरितनकाष्ठं नासा स्यात् ॥ १३ ।। 2 A1 adds उत्तरासनं च; उत्तरङ्गं Bs. 23 Bg omits the line. 4 प्रच्छन्नमन्तद्वरं स्यात् पक्षद्वारं तु पक्षकः । वलीकनीव्रे पटलप्रान्तेऽथ पटलं छदिः ।। १४ ।। 2 Pt₂ adds पूज्यस्य दारुणो