पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२ अमरकोशः द्वारालिन्दोऽन्त्यगतः प्रदक्षिणोऽन्यस्ततश्चान्यः । रुद्धश्च वर्धमानो द्वारं तु न दक्षिण कार्यम् ॥ 5 इति ।। १० ।। 1A1 omits पटादिकृत. 2 Bs omits स्थान. 3 स्मृतं B3; मुद्रितग्रन्थे च 5 बृहत्संहिता ५२. ३१-५. 4 निरूप्यते A1. स्त्र्यगारं भूभुजामन्तःपुरं स्यादवरोधनम् ॥ ११ ॥ शुद्धान्तश्चावरोधश्च स्यादट्टः क्षौममस्त्रियाम् । प्रवाणप्रघणालिन्दा बहिर्द्वारप्रकोष्ठके ॥ १२ ॥ (वि.) स्त्र्यगारमिति – स्त्रीणामगारं स्त्र्यगारम् | अन्तः पूर्यत इत्यन्तःपुरम् | 'पृ पालनपूरणयो:' । अन्तरभ्यन्तरे पुरं गृहमिति वा । अवरुध्यन्ते राज्ञः स्त्रियोऽत्रेत्यव- रोधनम् । 'रुधिर् आवरणे' । अवरोधश्च । शुद्धाः सुरक्षिता अन्तिकाः समीपवर्ति- नोऽत्रेति शुद्धान्तः । 'राजस्त्रीणामगारनामानि ॥ अट्टन्ते हिंसन्ति योधा अत्र स्थित्वेत्यट्टः । ‘अट्ट ‘अतिक्रमणहिंसनयो: ' । योधा अत्र क्षुवन्तीति क्षौमम् । 'टुक्षु शब्दे'। प्राकाराग्रस्थितरणगृहनामनी ॥ प्रहन्यते घटादिरनेनेति प्रघाणः । प्रघणश्च । 'हन हिंसागत्योः’। अल्यते भूष्यत इत्यलिन्दः । आलिन्द इति वा पदच्छेदः । ‘अल भूषणपर्याप्तिशक्तिवारणेषु' । 'बहिर्द्वाराल्पगृहनामनी ।। ११-१२ ।। 1 राजस्त्रिय: J2, K2, K5, Kg, W2. पेऽस्येति F2, Pt2. पर बलमिति. क्रियते F 2. [द्वितीयकाण्ड: 2 शुद्धा: परिशुद्धा: रक्षका अन्ते पुरसमी- 3 B1, I, K2, K3, Ks add नृपस्त्रीणां च नामानि. 4 F2 adds 5 अतिक्रम 7 अलं- 6 प्रविशद्भिर्जनैर्हन्यत इति वा Pt 2. 9°द्वारे W2. Pta. 8 F2, W2 omit शक्ति. (पा.) स्त्र्यगारं– अवरोधश्च । राजस्त्रीगृहनामानि । तालथ्यात् तद्व्यपदेश इति राजस्त्रीनामान्यपि । 6 'कलत्रवन्तमात्मानमवरोधे महत्यपि । तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः' । इति रघुवंशे (१. ३२)। स्यादट्टः अस्त्रियाम् | अट्टनामनी | 'अट्टुग' | 'कोद्रङ्गस्तु तमङ्गः स्यात् ' | तमङ्गनामनी । भाषया 'तमगम् ॥ प्रघाण- प्रकोष्ठ । द्वारपार्श्वाल्प- गृहनामानि | अलिन्द इति हस्वादिः । आलिन्द इति दीर्घादिश्च भवति । ह्रस्वादे- रुदाहरणम् ' प्रघाणः प्रघणोऽलिन्दः' इति रत्नकोशः । दीर्घादे:- 'गृहैकदेश आलिन्द: