पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०० अमरकोशः [द्वितीयकाण्ड: वासाय' गृहं वासगृहम् । गृहान्तर्गृहनामनी' | 'कृतरक्षत्वाद् ग्रहैर्न रिष्यत इत्यरिष्टम् । ' रिष हिंसायाम् ' । सूतिकाया अभिनवसूतिकाया गृहम् । सूतिकागृहनामनी ॥ ८ ॥ 1 मठ्यन्ते छात्रादिभिरिति F2, Pt2. कादयः तेषां निलय: Pt2. 'वासस्य शयनस्य Pt2. 5 2 छात्रोऽन्तेवासी आदिर्येषां ते परिव्राजकक्षपण- 3] स्वैर मालपन्ति F 2. 4 निर्वातत्वात् गर्भ इव Ptg. गृहान्तरित° W2. 7 Pto adds मन्त्रादिना. 6 (पा.) मठः – निलयः । अन्तेवास्याश्रयो मठः स्यात् ॥ गञ्जा – मदिरागृहम् । सुरादिविक्रेतृगृहं गञ्जा स्यात् । स गञ्जाशब्दः पुंलिङ्गश्चेत् भाण्डागारनामापि स्यात् । 'भाण्डागारे पुमान् गञ्जः स्त्री तु खन्यां सुरागृहे' इति वैजयन्ती (पृ. २३२, श्लो. २६) ॥ गर्भागारम् । कोष्ठगृहनाम । '2 गर्भागारोऽपवरकः' इति वैजयन्ती (पृ. १६३, श्लो. ५१ ) । वासगृहम् । सज्जिकागृहनाम । 'उशन्ति शयनस्थानं वासागारं विशारदाः' इति हलायुधः (अ. मा. २. १४०) । अरिष्टं सूतिकागृहम् । प्रसूतिगृहनाम ॥ ८ ॥ 1 B3 omits. 2 ‘ अपवरकं गर्भगृहम् ' A1, B3. वातायनं गवाक्षोऽथ मण्डपोऽस्त्री जनाश्रयः । हर्म्यादि धनिनां वासः प्रासादो देवभूभुजाम् ॥ ९ ॥ (वि.) वातायनमिति – वातस्यायनं वातायनम् । गौचक्षुरक्ष्यत इति गवाक्षः । ‘अक्षू व्याप्तौ' । गोचक्षुरिव वर्तुलाकारत्वाद्वा | जालकनामनी ॥ मण्ड्यते जनैरिति मण्डप: । 'मडि भूषायाम्' । जनानामाश्रयः जनाश्रयः । सर्वजनाश्रयशालानाम || मनो हरतीति हर्म्यम् । 'हृञ् हरणे' । धनिकगृहनाम ॥ प्रसीदन्त्यस्मिन्निति प्रासाद: । 'षद्ल विशरणगत्यवसादनेषु' । प्रमुदिताः सीदन्त्यस्मिन्निति वा । देवनृपगृहनाम ॥ ९ ॥ 1 F2, Pta add मार्ग:; F2 adds अयते यात्यनेनेत्ययनम्, 'अय पय गतौ . किरणानामक्षो व्यापारोऽत्रेति वा F2, Pt2. 3 F2 adds देवादयः 2 गवां (पा.) वातायनं – स्यात् । जालकनामनी । 'दीर्घाश्रं कर्णगच्छिद्रं तद्गवाक्षमिति स्मृतम्' इति मयमतप्रयोगान्नपुंसकम् । ‘ विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्रावरणा इवासन्' इति रघुवंशप्रयोगात् (७. ११; कु. सं. ७.६२) पुंलिङ्गः । गवाक्षनामानि ॥ अनुक्तम् – 'कुट्टिमोऽस्त्री निबद्धा भू: ' । पाषाण | दिनिबद्धभूमिनाम ॥ 'चन्द्रशाला शिरोगृहम्' । गृहोपरि गृहनामनी । मण्टपोऽस्त्री जनाश्रयः । 'मण्टपनामनी ॥ हर्म्यादि –