पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दाक्षिणात्यव्याख्योपेतः चैत्यमायतनं तुल्ये वाजिशाला तु मन्दुरा । आवेशनं शिल्पिशाला प्रपा पानीयशालिका ॥ ७ ॥ २. पुरवर्गः] (वि.) चैत्यमिति – मृदा दिना' चीयत' इति चैत्यम् । ‘चिञ् चयने’ । "आयतन्तेऽस्मिन्नित्यायतनम् । 'यती प्रयत्ने' । 'मुन्यालयनामनी ॥ वाजिनां" शाला वाजिशाला । मन्दन्तेऽत्रावा' इति मन्दुरा । 'मदि स्तुत्यादौ' । वाजिशालानाम || आविशन्त्यत्र कर्मकारा' इत्यावेशनम् । शिल्पिनां शाला । 'शिल्पिशालानाम || प्रपिबन्त्युद- कमस्यामिति' प्रपा । 'पा पाने' । पानीयस्य जलस्य झाला । पानीयशालानाम ॥ ७॥ 1 पाषाणादिना F2, Pt2. 4 मुनेरालय° Kg. B1, K3 Ptg, W2. (पा.) 2 चय्यते Ka. 5 F2 adds अश्वानां. 8 शिल्पशाला Ks, Wa

  • अत्र for अस्मिन् Kg, W2.

7 कर्मकारयितारः 6 वाजिन: Fa. १९९ 9 K2 adds प्रजा: चैत्यम्—तुल्ये । देवसदनना मनी ! तुल्ये इत्यनेनार्थान्तरंऽपि तुल्यत्वम् । 6 'चैत्यं देवकुले बुद्धविम्वेऽप्युद्देशपादपे। देवसद्मन्यायतनं सद्ममात्रेऽपि तद्विदुः ।।' इति । बाजिशाला—मन्दुरा । हृयशालायां मन्दुरा स्यात् । अनुक्तम् –‘चतुरं हस्तिनां शाला' | 'गजालयश्चतुरं स्यात् । 'शाला संधानिनी गवाम्'। गवां शाला संधानिनी स्यान् । आ।वेशनं शिल्पिशाला | कुलालपाकपुटी च कारोरत्र्यासवञ्च पल्याणकारकचकिञ्च नापितखरकुटिश्च चित्रकारजालिनी च पाटसालिकतन्तुवायगर्तिकादिकं च सर्वमावेशनं स्यान || प्रपा पानीयशालिका | पानीयशालानाम | अनुक्तम- 'सत्रशाला शुभस्थली' । सत्रशालानामनी' ॥ ७ ॥ 1 उद्देश्य° Bs. हयलाय: B3. 3 गजलाय: A1, B3. 4 ° शालिका° A1. मठइछात्रादिनिलयो गञ्जा तु मदिरागृहम् । गर्भागारं वासगृहमरिष्टं सूतिकागृहम् ॥ ८ ॥ (कुट्टिमोऽस्त्री निबद्धा भूश्चन्द्रशाला शिरोगृहम् ) (वि.) मठ इति – मठन्त्यत्रेति मठः । 'मठ मनिवासयोः' । 'शिष्यापत्यादि- - निवासनाम || गञ्जन्ति शब्दायन्ते मत्ता अस्यामिति गञ्जा। 'गजि शब्दे' । मदिराया मद्यस्य संधानगृहं मदिरागृहम् । सुरागृहनामनी ॥ गर्भेऽन्तः अगारम् गर्भागारम् ।