पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ अमरकोशः रथ्या प्रतोली विशिखा स्याचयो वप्रमस्त्रियाम् । प्राकारो वरण: सालः प्राचीनं प्रान्ततो वृतिः ॥ ३ ॥ । (वि.) आपण इति – आ समन्तात् पणन्ते व्यवहरन्त्यस्मिन्निति आपणः । ‘पण व्यवहारे स्तुतौ च ' । विपणिश्च । निषीदन्ति वणिजोऽत्रेति निषद्या | 'षद्ल विशरणगत्यवसादनेषु' । पण्यस्य वीथिका पण्यवीथिका । हट्टनामानि || रथाय हिता रथ्या । प्रतोल्यते जनैरिति 'प्रतोली । 'तुल उन्माने' | 'मुण्डितशिरोवत् समभूमित्वाद् विशिखा । विशीयन्ते प्रकाश्यन्त इति वा । 'शीङ् स्वप्ने' । विपूर्वकत्वात् प्रकाशार्थकत्वम् । 'रथहितमार्गनामानि ॥ चीयते पाषाणादिभिरिति चयः । 'चिञ् चयने' । उप्यते 'प्राकारोऽत्रेति वप्रः । ‘डुवप् बीजसन्ताने ' । प्राकाराधारभूतमृदादेर्नामनी ।। 10प्रकर्षेण क्रियत इति प्राकारः । 'डुकृञ् करणे' । वृणोति सम्यगिति “वरणः | त्रियते वेष्टयते- ऽनेनेति वा । 'वृञ् वरणे' । स्यति पर्यन्तं करोतीति सालः । 'षोऽन्तकर्मणि' । स्यति गमनमिति वा । प्राकारनामानि ॥ 12 प्रागास इति प्राचीनम् । प्राक् चीयत इति वा । ‘चिञ् चयने' । प्राचीरमिति वा पाठः । प्राक् ईर्यत इति प्राचीरम् | 'ईर क्षेपे' | ग्रामवृतिनामनी ॥ २-३॥ 1 आपणन्ते Kg, W2. 2 अत्रेति W 2. 4 वणिजा: F 2. 5 पण्यानां विक्रेतुमानीतानां वीथि: Pt2. 7 मुण्डितसाम्यात् Kg, W1. 8 रथस्य मार्ग° F1. Kg, W2. 11 Gap of 2 pages in I. प्रागञ्चतीति वा, ‘अञ्चु गतिपूजनयो: '. [द्वितीयकाण्ड: 1 वीथिका° B3. 5 शालमिति मुद्रितग्रन्थे. 3 पणश्च D2, F1; विपणन्तेऽत्र F2. 6 प्रतोलयन्ति जना अस्यामिति Pt2. 9 प्राकाराधारो W2. 10 प्रक्रियते प्रागास्त Kg. 13 Pta adds 12 (पा.) आपणस्तु निषद्यायाम् । आपणन | मनी । 'अङ्गडि ' । विपणि:- वीथिका । आपणवीथिनामनी 1 | रथ्या - विशिखा | वीथिनामानि । अनुक्तम्- ' उपरथ्या तु दर्शिनी” | ग्रामस्य पुरतो गवाद्यागमनगमनाभ्यां कृतमार्गनामनी । भाषया 'पशुवुल. अंदुरु' || स्याच्चयो–अस्त्रियाम् । प्राकाराधारा मृच्छला बद्धसेतुनामनी । भाषया 'आडुवाल ' । 'वप्रः स्याद् धूलिकुट्टिमम्' इति धनंजयः ॥ प्राकारो—सालः । प्राकारनामानि । 'कोट' | देहलीदीपन्यायाद् वप्रमपि । ‘वत्रं 'सालं प्राकारमाहुरररं 'कवाटं च ' इति हलायुधः (अ. मा. २. १३३) ॥ अनुक्तम् – कपिशीर्ष तु सालाग्रम्' । सालाग्रनाम | भाषया 'कोटकोम्म ' ॥ प्राचीनं — वृतिः । सालावृतिनाम ॥ अनुक्तम् – 'आवेष्टको वृतिर्वाटी' । कण्टकशाखावरणनामानि । 'मुलकंचे ' ॥ २-३॥ 6 2 दर्शनी B3. 3 पुरस्तात् B3. 6 कपाटं B, मुद्रितग्रन्थे च. 4 A1 adds वप्रमस्त्रियाम्