पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ 1 शृङ्गाकारैर्मा गैरटतीति वा F2. [द्वितीयकाण्डः 3 चत्वारः पन्थान: 5 कांश्चिन्न तारयतीति F2, Pt2. अमरकोशः 2 ' अट पट गतौ ' Kg, Pta. यस्य तत् F2. 4 Fg adds दूरश्चासौ शून्यश्च. 6 F2, Pta add दुष्टो गमो यस्य तत् दुर्गमम् ; दुर्गवर्त्म° B1, Kg. C गव्यूतिः स्त्री क्रोशयुगं नल्वः किष्कुचतुःशतम् । घण्टापथ: संसरणं तत् पुरस्योपनिष्करम् ॥ १८ ।। ( द्यावापृथिव्यौ रोदस्यौ द्यावाभूमी च रोदसी । दिवस्पृथिव्यौ गञ्जा तु रुमा स्याल्लवणाकरः ।।) इति श्रीमदमरसिंहकृते नामलिङ्गानुशासने भूमिवर्गः: (वि). गव्यूतिरिति — गवोः क्रोशयोर्यूतिः युग्मं गव्यूतिः । क्रोशयोर्युगं युग्मम् । क्रोशयुगनाम || नल्यते बध्यतेऽनेनेति नल्वः । 'ल बन्धने' । किष्कूणां हस्तानां चतुःशतम् । चतुःशतहस्त प्रमाणवर्त्मनाम ॥ घण्टावतां गजानां पन्थाः घण्टापथः । सम्यक् सरन्त्यनेनेति 'संसरणम् । 'सृ गतौ' । राजमार्गनामनी ॥ उप समीपे निष्कीर्यते सैन्यमत्रेत्युपनिष्करम्’ । 'कृ विक्षेपे' | पुरराजमार्गनाम ॥ १८ ॥ इति श्रीलिङ्गयसूरिविरचितायाम् अमरकोशपदविवृतौ भूमिवर्गः 1 Additional verse in K2. सरन्त्यत्र F 2 2 घण्टोपलक्षितानां Pt2. 4 F2 adds तत् संसरणं पुरस्य संबन्धि चेत् . 3 संभूय (संहता : Pt.) (पा.) ... हस्तानां चतुःशतं चेत् नत्व: स्यात् । घण्टापथः संसरणम् । राजमार्ग- नामनी । 'राजमार्गः संसरणं श्रीघण्टाभ्यां पथ: पर: ' इति वैजयन्ती (पृ. १६०, लो. १६) । तत् पुरस्योपनिष्करम् । तदेव पुराभिमुखं चेदुपनिष्करं स्यात् । द्यावापृथिव्यौ- पृथिव्यौ । आकाशभूम्योर्नामानि | गञ्जा–लवणाकरः । लवणभूनामनी ॥ १८ ॥ इति श्रीवत्सनृसिंहसूरिसुतमल्लिनाथसूरिविरचितेऽमरपदपारिजाते भूमिवर्गः 1° नरसिंह° A1.