पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१. भूमिवर्गः] दाक्षिणात्यव्याख्योपेतः १९३ (वि.) अयनमिति – अयन्तेऽनेनेति अयनम् । ‘अय पय गतौ ' । वर्तन्तेऽनेनेति ‘वर्त्म। ‘वृतु वर्तने’। मृगयन्ते गवेषयन्त्यनेनेति मार्गः । ‘मृग अन्वेषणे' | अद्यते भक्ष्यते पथिकैरत्रेत्यध्वा' । 'अद् भक्षणे' । पथन्त्यनेन पन्थाः । ‘पथे गतौ’। नकारान्तः । पतन्त्यत्रेति वा । ' पत्ऌ गतौ ' । पद्यन्तेऽनयेति पदवी | ‘पद गतौ’। सरन्त्यनयेति सृतिः । 'सृ गतौ' । सरणिश्च । पद्भ्यां हन्यत इति पद्धतिः । 'हुन हिंसागत्योः'। पदमत्र दृश्यते पद्या | 'हशिर् प्रेक्षणे' | वर्तन्तेऽनया वर्तनी । एके कतिपये पाद। लक्ष्यन्तेऽत्रेति एकपदी | मार्गनामानि ।। १५ ।। । 1 नकारान्त: F 2. 2 मार्गयन्ति B1, F2. Ks, Kg; ‘मार्ग अन्वेषणे' F2, K3; मृज्यते पथिकपदैनिंस्तृणीक्रियत इति F2, Pt2; 'मृज्ज् शुद्धौ' Pt2. 3 अर्द (य Ki) न्यत्रे- त्यध्वा, 'अर्द गतौ ' B1, F1, K6; नकारान्त: F2. ? 4 पन्थयन्ति, 'पथि गतौ Pt2. 7 तृणकण्टकादिरहितत्वात् पादाय हिता Pt2. 6 पादाभ्यां Pt2. 5 अस्यामिति F2. 8 F1 adds ' वृतु वर्तने . अतिपन्थाः सुपन्थाश्च सत्पथञ्चार्चितेऽध्वनि । व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः ॥ १६ ॥ (वि.) अतिपन्था इति — अतिपूज्यः पन्था अतिपन्थाः । सुपूज्यः पन्थाः सुपन्थाः । संचासौ पन्थाश्च सत्पथः । अर्चिताध्वनामानि ॥ विरुद्धोऽध्या व्यध्वः | अदुष्टोऽध्वा दुरध्वः । विरुद्धः पन्थाः विपथ: । कुत्सितोऽध्वा कध्वा । कुत्सितः पन्थाः कापथः । कुत्सितमार्गनामानि ॥ १६ ॥ 1 अतिश्रेष्ठ

Ptg.

च क्लीवमाहु: F.. 2 सुशोभन: Fg, Ptg. 3 दुष्टाध्वा K 2. 5°मार्गाभास° W2. 4 विपथं कापथं अपन्थास्त्वपथं तुल्ये शृङ्गाटकचतुष्पथे । प्रान्तरं दूरशून्योऽध्वा कान्तारं वर्त्म दुर्गमम् ॥ १७ ॥ ""अट (वि.) अपन्था इति – पन्था न भवतीत्यपन्थाः । अपथं च । मार्गाभासनामनी ॥ शृङ्गवन्नानादिगाश्रितैर्मागैरटतीति 'शृङ्गाटकम् । शृङ्गैरुत्सवैर्जनोऽटतीति वा । गतौ'। चतुर्णां पथां समाहारः चतुष्पथम् । चतुष्पथनामनी ॥ प्रकृष्टं ग्रामयोरन्तरं व्यवधानं यत्रेति प्रान्तरम् । प्रगता ग्रामादयोऽन्तरेऽस्मिन्निति वा । 'दूरशून्याध्वनाम || कस्य जलस्यान्तरं समीपमृच्छतीति जनोऽत्र कान्तारम्” । 'ऋ गतौ' । 'दुर्गमवर्त्म- नाम ॥ १७ ॥ 13