पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१. भूमिवर्ग:] दाक्षिणात्यव्याख्योपेतः सजम्बाल: । 'कमसहितदेशनाम ॥ अनुगता अपोऽनेत्यनूपम् । 'जलप्रायघट्टादि- स्थलनाम ॥ कपन्ति आपो यं देशं स कच्छः । कष्यते जलैरिति वा । 'कप हिंसायाम' । " जलप्रायदेशनाम ।। १० ।। 1 B1 omits 3 lines. 4 अस्मिन् Ks. 7 K5, W2 omit घट्ट. तथाविध. 2 अस्यास्तीति Kg. 5 जम्वाल ° Ks; सजम्बाल° J2. 3 बालतृण° for शाद° K.. 6 जलप्रचुरं स्थानं जलप्रायम् F2. 9 Ja adds 8 के पानीयं छत्रतीति, 'छो छेदने' Pt.. १९९ (पा.) शाद्वल:- हरिते । चालतृणहरितदेशनाम । सजम्बाले–पङ्किलः । जम्बालाविलदेशनाम | जलप्रायम्-तथाविधः । बहुलजलदेशोऽनूपं स्यात् । कच्छ इति च स्यात्। ‘पुंस्येवान्धुः प्रहिः कूपः' (१. १२. २७) इत्यत्रैवकारः क्वचिद् नित्यत्वबोधनार्थः । पुंसि च कच्छमनूपः . . 1 1 Break in all MSS. up to verse 18. स्त्री शर्करा शर्करिलः शार्करः शर्करावति । देश एवादिमावेवमुन्नेयाः सिकतावति ॥ ११ ॥ (वि.) स्त्रीति – शृणातीति शर्कर। | सा अस्त्यत्रेति शर्करा | ‘शू हिंसायाम् ' । शर्करा अस्मिन् सन्तीति शर्करिलः । शर्कर | वद्देशस्यैव नामनी ॥ शर्करावन्मात्रवृत्तिरत्रास्तीति शार्करः। शर्करावांश्च । 'शर्करावद्भूमिनामनी || एवं 'सिकता बति देशे । 'आदिमौ शब्दौ अपरौ च इति चत्वारः शब्दा उन्नेयाः । कथम् | सिकता सिकतिल: इति द्वौ तद्वद्देश एव । सैकतः सिकतावान् इत्युत्तरौ शब्दौ सिकता वन्मःत्रवृत्तौ ॥ ११ ।। 1 घट्टादि ° for भूमि° B1, F1, J2. " शर्करादिशब्देषु आदिमौ शर्कराशर्करिलशब्दौ शर्करावति देश एव वर्तेते। इतरौ द्वौ देशे अन्यत्र च । यथा शार्केरो देश:, शार्करमोदनमित्यादि । एवं सिकतावत्यपि ऊह्या: F2, Wa, Pt2. 3 सिकता अस्य अस्तीति सिकतावान्, अस्मिन् सिकतावति । सिन्ध्वादौ देशे F2. 4 K₂ omits. देशो नद्यम्बुवृष्टचम्बुसंपन्नव्रीहिपालितः । स्यान्नदीमातृको देवमातृकश्च यथाक्रमम् ॥ १२ ॥ 2 (वि.) देश इति — नदीमत्तेव यस्य नदीम तृकः | नद्यम्बुसंपन्नव्रीहिपावित - देशनाम || देवो मातेव" यस्य देवमातृकः । वृष्टधम्बुसंपन्नन्त्रीहिपावित देशनाम' ।। १२ ।।