पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [द्वितीयकाण्डः (पा.) प्रत्यन्तो – स्यात् । भारतवर्षान्तस्थितदेशनाम | मध्यदेशः– मध्यमः | भारतवर्षस्य मध्यमदेशनाम | आर्यावर्तो ब्रह्मवेदः - हिमालयोः । पूर्वपश्चिमसमुद्राय- तयोर्विन्ध्याचलहिमाचलयोर्मध्यम् आर्यावर्तश्च ब्रह्मवेदिश्चेत्युच्यते । अनुक्तम्- ‘विन्ध्यात्तु दक्षिणो देशो दक्षिणापथसंज्ञितः' । विन्ध्याचलात् सेतुपर्यन्तं दक्षिणापथः ` स्यात् । नीवृत्– उपवर्तनम् । देशनामानि । अत्र तुशब्दो 'निरर्थकः । 'नीवृज्जनपदो देशस्तद्भेदाः पुंसि भूम्नि च' इति वैजयन्ती (पृ. ३६, श्लो. २१)। ‘राष्ट्रं जनपदो निर्गो 'जनान्तो विषयः स्मृतः' इति धनंजयः ॥ ७-८॥ १९० .A1. 1 °युतयो: A1. 5 अनर्थक: A1. 2 B3 omits 'अचल. 3 ° पर्यन्तदक्षिणदेश: A1. त्रिष्वा गोष्ठान्नडप्राये नडान् नडुल इत्यपि । कुमुद्वान् कुमुदप्राये वेतवान् बहुवेतसे ॥ ९ ॥ 1 F2 adds लिङ्गेषु वर्तन्ते. नडोऽस्त्यस्मिन्निति F2, Pt2. 4 अत्रय (वि.) त्रिध्विति – आ गोष्ठात् गोष्ठशब्द पर्यन्तं त्रिषु । नडाः सन्त्यत्रेति नडूान्। - ‘नडूलश्च’। नडतृणप्रायदेशनामनी ॥ कुमुदान्यत्र सन्तीति कुमुद्वान् । कुमुदानि प्रायः अत्रं । कुमुदप्रायदेशनाम ॥ वेतसाः सन्त्यत्र वेतस्वान् । बहवः वेतसाः सन्त्यत्र | बहुवेतस- देशनाम ॥ ९ ॥ 2 F2, Pt2 add नडप्रचुरो देश: नडप्रायः; बाहुल्येन 3 K2, Kg add वृक्षाः. (पा.) त्रिष्वा गोष्ठात् । गोष्ठशब्दात् प्राग्भूतशब्दास्त्रिलिङ्गाः । उत्तराधिकारस्य 'बाधित विषयत्वात् कच्छादयः शब्दा उक्तलिङ्गा एव । नडप्राये – इत्यपि । नडतृणप्रायदेशे नड्डान् नड्डुलश्चेत्येतौ वर्तेते । कुमुद्वान् कुमुदप्राये । कुमुदप्रायदेशनाम | वेतस्वान् “बहुवेतसे । 'बहुलनिचुलदेशनाम ॥ ९ ॥ 1 ° प्रायदेशनामनी B3. 2 A1 adds °वृक्ष. शाद्वल: शादहरिते सजम्बाले तु पङ्किलः । जलप्रायमनूपं स्यात् पुंसि कच्छस्तथाविधः ॥ १० ॥ (वि.) शाद्वल इति – शादो बालतृणमस्मिन्नस्तीति' शाद्वलः । शङ्कलो वा । - शादहरितदेशनाम || 'पोऽस्यास्तीति पङ्कि: । जम्बालेन पङ्केन सह वर्तत इति