पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१. भूमिवर्गः] दाक्षिणात्यव्याख्योपेतः मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्ला च मृत्तिका । उर्वरा सर्वसस्याढ्या स्यादूषः क्षारमृत्तिका ॥ ४ ॥ (वि.) मृदिति - मृद्यते कुलालादिभिरिति मृत् । 'मृत्तिका च । ‘मृद ओोदे' । मृन्नामनी ॥ प्रशस्ता मृत् मृत्सा मृत्स्ना च । श्रेष्ठमृन्नामनी ॥ उर्वति क्षुधं हिनस्तीत्युर्वरा' । ‘उर्वी हिंसायाम्’ | सर्वसस्य संपन्नभूनाम ॥ ऊपति बीजमित्यूषः । 'ऊष रुजायाम् ' क्षारा च मृत्तिका च क्षारमृत्तिका । क्षारमृत्तिकानामनी ॥ ४ ॥ 1 कुलालादिना W2. मृद्-शब्दः दकारान्त: स्त्रीलिङ्ग: F2. (५. ४.४०) B1, Kg. 4 प्रशस्त W2. 6 °सस्याढ्य ° F; संपन्नाढ्य ° K5; संपादक° W2. 2 ‘ मृदस्तिकन्' (५. ४. ३९) इति स्वार्थे मृत्तिका B1, Ks; 3 प्रशस्ता मृत्तिका K3; 'सस्नौ प्रशंसायाम् 5 Pto adds उरुं महान्तं वृणोति तदर्हत्वात्.. (पा.) मृन्मृत्तिका | मृदो नामनी || प्रशस्ता – मृत्तिका । प्रशस्तमृत्तिकानामनी । उर्वरा - आढ्या । सर्वसस्योत्पादकमृदो नाम । स्यादूषः – मृत्तिका । क्षारमृत्तिका- नाम ॥ ४ ॥ 1 °मृदुर्वरा स्यात् 2 °ऊप: स्यात् A1. ऊषवानूषरो द्वावप्यन्यलिङ्गौ स्थलं स्थली । समानौ मरुधन्वानौ द्वे खिलाप्रहते समे ॥ ५ ॥ A1. १८७. (वि.) ऊपवानिति - ऊषोऽस्यास्तीत्यूषवान् । ऊपरश्च । द्वावप्यन्यलिङ्गौ । ऊपरक्षेत्रनामनी ॥ स्थलतीति' स्थलम् । 'स्थली च । 'एल स्थाने' | अकृत्रिमोन्नतदेश- नामनी ॥ तृपया म्रियन्तेऽत्रेति मरुः । 'मृ प्राणत्यागे । धन्वन्ति तृषयात्रेति धन्वा । ‘धवि 'गतौ' । 'निर्जलदेशनामनी || लाङ्गलेन न लिखितमिति खिलम् । 'लिख अक्षरविन्यासे' । खं लातीति वा । 'ला दाने' । 'हलादिना न प्रहन्यत इत्यमहतम् । · हन हिंसागत्यो : ' । इमौ शब्दौ विशेष्यनिन्नौ | अकृष्टदेशन मनी ॥ ५ ॥ । 1B1, F2, Kg add चिरात् तिष्ठति. पदेत्यादिना (४. १.४२) ङीष् K.. 5° प्रदेश° Fa, J2. 2 स्थलं स्थला इति वा पाठ: J2, Ke; जान- 3 तृष्णया F1, Fg. 4 ‘ धन्व मरणे ' B1, Kg. 7 अप्रतिहतदेश° Ka; ‘क्षेत्र’ B1.. 6 लाङ्गलादिना Kg, Pt2.