पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२. वारिवर्गः] दाक्षिणात्यव्याख्योपेतः 'ढाविकः। सरय्यां भवः सारवः । देविकासरयूद्भववस्तुनः क्रमेण नामनी || शोभन: गन्धः प्रयोजनमस्य सौगन्धिकम् । के जले हाइते कह्लारम् । ह्लादी सुखेऽव्यक्ते शब्दे च’ | 'ईपद्रक्तवर्णपरिमलबहुलोत्पलनामनी ॥ 'हल्लति भ्रमरोऽत्रेति हल्लकम् । ‘हल्ल भ्रमणे ' । रक्तं 'संध्यावत् रक्तसंध्यकम् । रक्तोत्पलनामनी ॥ ३६॥ 1 W1 adds गच्छतीति. 2 दाविकं D2, Wi. " सारवम् B1, T. 5 K3 adds पुष्पेषु; सुगन्धि A, B1, T; सुगन्ध: K3, K3, Wi, Pto. आह्लादने' Bg, Kg. 7 °वर्ण' W1. 8 Kg adds भ्रमति. स्वात् B1, K5, W2. (पा.) द्वयोः– पदव्याम् । हर्म्यादेः प्रचहत्सलिलवर्त्मनाम । द्वयोरित्यने- नाल्पानल्पविभाग।ल्लिङ्गविभागः प्रणाली प्रणाल इति || त्रिपु – दाविकसारवे । देविका- नदीविशेषे भवं दाविकं स्यात् । सरयूनविशेषे भवं सारवं स्यात् । तदुभयं त्रिलिङ्गम् ॥ अनुक्तम् –‘समुद्रियं स्यादप्यं च समुद्रेऽप्सु भवे क्रमात्' । 'समुद्रे भवं समुद्रियम् । अप्सु भवमप्यम् ॥ त्रिषु तूत्तरे इत्यनेन त्रिलिङ्गौ || सौगन्धिकं— रक्तसंध्यकम् । अल्परक्तपरिमलाधिकोत्पलनामानि ॥ भाषया 'चेंगलुव' ॥ ३६ ॥ 1 हर्म्यादौ A1. 2 प्रविशत् ' A1, B3. 3 देविकायां नद्यां B3. " समुद्रेभवाप्सुभवयोरर्थयोः समुद्रियाप्यशब्दी वर्तत A.. नद्यां B3. 9 संध्यावत् रक्तवर्ण- 4 'वस्तूनां .A. स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च ॥ ३७ ॥ इन्दीवरं च नीलेऽस्मिन् सिते कुमुदकैरवे । 1 उत्पलतीति Bi, T. 2 B1 adds भुवि. याणि वृणोति आह्लादकत्वेनाच्छादयतीति वा Wi.

  • रवोऽस्य I; रतोऽस्य Bi.

(वि.) स्यादिति–'उद् ऊर्ध्वं पलति गच्छतीति उत्पलम् । ‘पल गौ’। 'कौ चलत इति कुवलयम् । 'वल' संवरणे'। कुत्सितो वलयो पत्रसंवेष्टनमत्रेति वा । उत्पलमात्रनामनी ॥ अम्बुनि जन्मास्येति अम्बुजन्म | नीलं च तदम्बुजन्म च । इन्दतीति इन्दी लक्ष्मीः। 'इदि परमैश्वर्ये' । तया त्रियत इति 'इन्दीवरम् | 'वृञ् वरणे' । पुष्पेषु इन्दतीतिं वा। नीलोत्पलनामनी ॥ कौ भूमौ मोदत इति कुमुदम् । ‘मुद् हर्षे’। के जले 'रौतीति केरवः हंसः | तस्येदं प्रियमिति कैरवम् । सितोत्पलनामनी ॥ ३५ ॥ 4 सरवां 3 ' वल संचलने' Bi, T. 4 इन्द्रि- 5 नीलाम्बुजम्मेति स्पष्टोऽर्थ: I, U.