पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२. वारिवर्गः] दाक्षिणात्यव्याख्योपेतः १७७ (वि.) कालिन्दीति – कलिन्दपर्वतोद्भवा कालिन्दी | सूर्यस्य तनया सूर्यतनया | यमेन थ्यमलजा यमुना । शमनस्य यमस्य स्वसा शमनस्वसा। यमुनानामानि ।। रेवते अविन्ध्याद्रौ रेवा । ' रेवृ गतौ ' । नर्म केलिं ददातीति नर्मदा | 'डुदाञ् दाने ' । सोम उद्भवो यस्याः सा सोमोद्भवा । 'सोमवंशजेन पुरूरवसा भुवं प्रत्यवतारिता वा । मेखलाद्रे:' कन्यका, उद्भवत्वात्, मेखलकन्यका । नर्मदानामानि ॥ ३२ ॥ 1 ° पर्वताजाता Pt2. 2 सह जाता Pt2. (केलिं D2, K3, U) पुरूरवसे ददाति B1. 7 मेकलोऽद्रिः तस्य कन्यका Wi. 3 विन्ध्यसमीपे D1. 4 नर्म विलासं 5 सोमात् D2, U. 6 Ptg adds the line. (पा.) कालिन्दी - शमनस्वसा | यमुनानामानि || रेवा तु– मेखलकन्यका | नर्मदानामानि ॥ ३२ ॥ करतोया सदानीरा बाहुदा सैतवाहिनी ॥ ३३ ॥ शतद्रुस्तु शुतुद्रिः स्याद् विपाशा तु विपाट् स्त्रियाम् । (वि.) करतोयेति – ईश्वरस्य करतोयाज्जाता ' करतोया । सदा नीरमस्यामिति सदानीरा । गौरीप्रदाने शर्वकरजलजातनदीनामनी ॥ 'बाहुबलं ददातीति बाहुदा | बहुदेन कार्तवीर्येणावतारितत्वाद् वा । सितमम्बु वहतीति सितवाहिनी । सितवाहिन्येव सैतवाहिनी॰। कार्तवीर्यावतारितनदीनामनी ॥ पुत्रशोकार्त शिलां वध्वा प्रविष्टं वसिष्ठं दृष्टा भयात् शतधा द्रवतीति शतद्रुः । शु शोभनं यथा पापं तुदतीति 'शुतुद्रिः । तुद् व्यथने' । पुत्रशोकाकुलवसिष्ठप्रविष्टनदीनामनी' ॥ विगताः पाशा यत्र विपाशा | विपाट् च । विपाशानदीनामनी ॥ ३३ ॥ 1 D1, We add गौरीविवाह ( विहार B1, U, Y) समये. 3 ईश्वर° B2, K5. 4 बाहुजलं ददाति D1; बहुबलं B1. शीतवाहिनीति पाठे शीतम् अम्बु वहतीति शीतवाहिनी Kg. 7 वसिष्ठमृतिभयात् D2, I. 2K1 omits 3 lines. 5 सितवाहिनीति वा पाठ: B1; 6 शुतुदु: De; शितड: A. (पा.) करतोया सदानीरा | करतोय ख्यनदीन मनी || बाहुदा सैतवाहिनी | प्रज्ञादित्वादण्` (५. ४. ३८ ) | बाहुदा ख्यनदीनामनी ॥ शतद्रुस्तु शुतुद्रिः स्यात् शतद्रुनदीनामनी ॥ विपाशा तु – स्त्रियाम् । विपाशाख्यनदीन।मनी ।। ३३ ।। 1‘ प्रज्ञादिभ्यश्च' इति स्वार्थेऽण्प्रत्यय: Bs. 12