पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ अमरकोशः [प्रथमकाण्ड: धर्मशर्माभ्युदयः (१. ६२) ॥ आधारः -- धारणम् । यस्मिन् कस्मिन् देशे शाल्यादिसस्य- संवर्धनायोदकं प्रतिबद्धं स आधार: स्यात् । 'सेतु' 'कत्तुव' || स्यादालवालम्- आवापः। वृक्षलतादेर्जलसेचनार्थं निबद्धसेतुनामानि । 'चेट्ल पादुकुचेसिन कुदुरु' । आधारशब्दोऽत्रापि संपद्यते । 'आधारबन्धप्रमुखैः प्रयत्नैः संवर्धितानां सुतनिर्विशेषम्' इति रघुवंशे ( ५. ६) । अथ नदी - आपगा । आप 'समुद्रं गच्छतीत्यापगेति व्युत्पत्त्या आपशब्दः समुद्रपर्याय: । नदीनामानि ॥ अनुक्तम्- 6 'कूलंकषा निर्झरिणी रोधोवक्त्रा पयस्विनी । स्रोतोवहा च हृदिनी ॥' एतानि च ।। २९-३० ।। 1 2 संवर्धनार्थं A1. 3 ° देश ° B3, B4. गङ्गा विष्णुपदी जहूनुतनया सुरनिम्नगा ॥ ३१ ॥ भागीरथी त्रिपथगा त्रिस्त्रोता भीष्मसूरपि । °चित् प्रदेशे A1. (वि.) गङ्गेति – हरशिरस: गां भुवं गता गङ्गा | हरिचरणात् भूमिं गता वा । विष्णुपदोत्था 2 विष्णुपदी । जह्नोस्तनया जनुतनया । जाह्नवी च । सुराणां निम्नग | सुरनिम्नगा | भगीरथस्यापत्यं तस्येयमिति वा भागीरथी'। त्रयाणां पथां समाहारस्त्रिपथम् । तेन गच्छतीति त्रिपथगा' । त्रीणि स्रोतांसि यस्याः सा त्रिस्रोताः । भीष्मं 'सूयते भीष्मसूः । ‘षूङ् प्राणिप्रसवे' । गङ्गानामानि ॥ ३१ ॥ 4 A1 omits. 4 D2, K1_add 1 हरोत्तमाङ्गात् B1, D1, U, Y, W2; हरेरीशाङ्गं गता D2; हरिचरणात् गां भूमिं Pt2. 2 विष्णोः पदमस्या अस्तीति B2 ; विष्णुपदे तिष्ठति U. 3 राजर्षे: B2. नदी. पातालमार्गेषु त्रिषु गच्छतीति Pt2. 7 सूते D2, K1, K3, Pta. D1, K3, U, W.. 5 भगीरथेन राज्ञा भूलोकमवतारितेति Pt2; भगीरथेन आनीता K5. " स्वर्ग मर्त्य - 8 भागीरथीनामानि (पा.) गङ्गा – भीष्मसूरपि हरशेखरा'। 'एतानि च ।। ३१ ।। 1 A1 adds चत्वारि । गङ्गानामानि | ' घर्मद्रवी हैमवती त्रिमार्गा कालिन्दी सूर्यतनया यमुना शमनखसा ॥ ३२ ॥ रेवा तु नर्मदा सोमोद्भवा मेखलकन्यका ।