पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२. वारिवर्गः] दाक्षिणात्यव्याख्योपेतः १७५ शब्द रूढो यौगिकच । तेन' पद्मशून्यमपि सर: पद्माकरः स्यात् || वेशन्तः - चाल्पसरः । अल्पसरोनामानि ॥ वापी- दीर्घिका । दीर्घचतुरश्रतया निखातजलाशय- नामनी । 'केलाकूलि' ॥ २८ ॥ 2 A1, B4 add गवादिशब्दवत्. 3 A1, B1 add भवति. 1 °भ्युदये B3. 4 तस्मात् A1. खेयं तु परिखाधारस्त्वम्भसां यत्र धारणम् ॥ २९ ॥ स्यादालवालमावालमावापोऽथ नदी सरित् । तरङ्गिणी शैवलिनी तटिनी हादिनी धुनी ॥ ३० ॥ स्रोतस्विनी द्वीपवती स्रवन्ती निम्नगापगा। (कूलंकषा निर्झरिणी रोधोका सरस्वती) (वि.) खेयमिति–खन्यत इति खेयम् । ‘खनु अवारणे' । परितः खन्यत इति परिखा | दुर्गवेष्टनखनिकानामनी || ' आध्रियन्त ' आपोऽत्र आधारः । 'वृञ् धारणे' । अम्भोधारणगर्तनाम || आलूयते खन्यतेऽत्रेति आलवालम् । 'लृञ् छेदने'। आवलतेऽम्भोऽत्रेति आवालम् । 'वल संवरणे 'संचरणे च ' । आ समन्तादुप्यन्तेऽम्भां- स्यत्रेति आवापः । ‘डुवप् वीजतन्तुसंताने '। 'सेकार्थं तरुं परितः कृतजलाधारनामानि || नदति जलवेगेनेति नदी । 'णद अव्यक्ते शब्दे । सरतीति सरिन् । 'सु गतौ' । तरङ्गा अस्यां सन्तीति तरङ्गिणी । शैवलमस्यामस्तीति शैवलिनी । 'तटमस्या अस्तीति तटिनी । ह्रादोऽव्यक्तशब्दोऽस्य | मस्तीति वादिनी । ह्रादुनीति वा पाठः । धुनोति 10 पाप मिति धुनी । 'धूञ् कम्पने' । स्रोतोऽस्यामस्तीति स्रोतस्विनी । "द्वीपानि सन्त्यस्यामिति द्वीपवती । स्रवति गिरिभ्य इति स्रवन्ती । 'स्त्र “गतौ' । निम्नं गच्छतीति निम्नगा। ‘गम्ऌ गतौ' । अपां वेगः 13 आपम् । तेन गच्छतीत्या पगः । अपां समूहः आपम् । तेन गच्छतीति वा । नदीनामानि ॥ २९-३० ।। 1 आधीयन्ते W.. 2 जलं Pt2. 3] अम्बु° V2. 6 सेचनार्थ B1, D1. 9 5 आप: Bg. Kg, Wi. B1, Wa, Y. 4 ‘चल संचलने' P1, T, Pt.. 8 तटावस्यां स्त: Da, K1, 11 द्वीपा: 7° संतु" B2. 10 आप: We; धुनोति वातन Plo. 1 आप: A, B, T. ह्रदिनी B1, W2. 12 ‘स्रु स्रवणे’ A, B1, Pto. (पा.) खेयं - परिखा। सालपरिवेष्टनखातिकानामनी । 'अगडिते' । खातिकेति प्रौढप्रयोगः। ‘यज्ज्ञेतुमेतामिव खातिकाम्भशछ। याच्छलात क्रामति नागलोकम् ” । इति