पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ अमरकोशः [प्रथमकाण्डः अवदारणे'। कृत्रिमजलाशयनामनी ॥ न खन्यत इत्यखातम् । देवैः खन्यत इति 'देवखातकम् । अकृत्रिमजलाशयनामनी ॥ २७ ॥ 2 समाहार: B1, D1. 3 ° आकर्षणार्थ 5 इष्टिकादार्वादिभिर्विशेषेण नह्यते Bg. 6 स 1 B1, T add जलान्तिकं; जलसमीपं B. Dg, I, Kg. U. 4 °दारुत्रय° Y. एव K3. 7 पुष्कराणि Bg. (पा.) नेमिस्त्रिकास्य | कूपस्य नेमिस्त्रिका स्यात् । 'त्रिका कूपस्य नेमौ स्त्री पृष्ठवंशाधरे त्रिकम्' इति रभसकोश: । 'वंशत्रयेण रज्जुधारणार्थं 'कूपोपरिंकल्पिततोरण- ‘यन्त्रनामनी। ‘गिरक’॥ पीनाहो–यत् । शिलादिकल्पितकूपमुखबन्धननाम। 'वावियो- नरिकट्टु' || पुष्करिण्यां— स्यात् । कृत्रिमजलाशयनाम || अखातं देवखातके । ‘अखातो देवखातके' इति पुंस्काण्डे अमरदत्तः । देवनिर्मितजलाशयनाम || 'दोने' ॥ २७ ॥ 1 अंश° A1. • 2 A1 omits कूपोपरि . 3°दारु° A1. पद्माकरस्तटाकोऽस्त्री कासारः सरसी सरः ॥ २८ ॥ वेशन्तः पलवलं चाल्पसरो वापी तु दीर्घिका । तु ( वि.) पद्माकर इति – पद्मानामाकरः पद्माकरः । तटानि अकति कुटिलं यथा । ! भवति तथा प्राप्नोतीति तटाक: । 'अक अग कुटिलायां गतौ' । प्रवाहेण तटानि ताडयतीति वा तडागः । 'तड आघाते ' पद्माकरनामनी ॥ कम उदकमासरत्यत्रेति 'कासारः । 'सृ गतौ' । नडुलाम्बुत्वात् 'कासनं कुत्सनमियर्तीति वा । 'ऋ गतौ' । कासत इति वा । 'कास शब्दे ' । सरति प्रवहतीति 'सरसी । सरश्च । सान्तोऽयम् । 'सृ गतौ' । नडलवर्तिमहाजलाशयनामानि ॥ विशन्ति महिषादयोऽस्मिन्निति वेशन्तः । ‘विश प्रवेशने’। पलन्ति महिषादयोऽत्रेति पल्वलम् । 'पल गतौ' । अल्पं च तत् सरच अल्पसरः । अल्पसरोनामानि | उप्यते पद्मादिकमस्यामिति वापी | डुवप् 'वीजतन्तुसंताने'। दीघैव' दीर्घिका | दीर्घचतुरश्रतया खातजलाशयनामनी ॥ २८ ॥ 6 1 कुत्सितमासरतीति वा B. 2 कास: A. गच्छन्ति. 5 वारि पीयतेऽत्र वापी, 'पा पाने' W1. 7 दैर्ध्यात् D2; दीर्घेव Wp. 3 स्त्रीलिङ्ग: B2. 4 K adds 6 Pt2, A, B1, T omit तन्तु . (पा.) पद्माकरः - अस्त्री । तडाग इति क्वचित् पाठः । 'पथि पथिकदृशां 'इत्तरागस्तडागः' इति धर्मशर्माभ्युदयः ॥ कासारः – सरः । सरोनामनी | पद्माकर