पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७२ अमरकोशः [प्रथमकाण्ड: 'शिल उच्छे' । गण्डूपदस्य स्त्री गण्डूपदी । भेकस्य स्त्री भेकी । वर्षाभ्वाः स्त्री वर्षाभ्वी । कमठस्य स्त्री कमठी । 'डोलयति जलमिति डुलि: । 'डुल उत्क्षेपणे ' । कमठजातिस्त्री- नामनी ॥ २४ ॥ 1 सर्वस्मात् B2. 4: B2, D1, K5, W2; प्लवनै: U. “ शिल गतौ ' Pt2. 2 A, B1, T add किङ्किणीजालवत् . 5 शब्देन कर्णान् Y. 7 मृदुरिति I; मृदयति Ks; मृदं भक्षयति Wi. डुल उपतापे' 'डुल चलने' वा धातु: B2. 3व्यातौ च K1, Kg. 6 शिलतीति शिली, 8 डोलति, (पा.) भेके-दुर्दुराः । मण्डूकनामानि । ' स्यात् केन्दुकः प्रावृषिजः स्त्री तु ‘कूपेपिशाचिका' । 'एते च । शिली गण्डूपढ़ी | गण्डूपदस्त्रीन| मनी ॥ भेकी वर्षाभ्वी । भेकस्त्रीनामनी । ‘ वर्षाभ्वश्च' इति यणादेशः । ‘हन्पुनःकरवर्षाभिर्भुवः' इति शाकटायन- शास्त्रे (१. २.३९) करभूशब्दस्यापि यज्ञादेशः ॥ कमठी डुलिः | कमठस्त्रीन| मनी ॥ २४ ॥ 1 एतानि त्रीणि च B3. मद्दुरस्य प्रिया शृङ्गी दुर्नामा दीर्घकोशिका |॥ २५ ॥ जलाशयो जलाधारस्तत्रागाधजलो हृदः । (वि.) मद्गुरस्येति — शृणातीति शृङ्गी । 'शू हिंसायाम्'। 'मद्गुरमत्स्य- भार्यानाम || दुष्ट नाम यस्या दुर्नामा | ‘णमु प्रहृत्वे शब्दे च'। आकारान्तः । दीर्घकोशातक्याकारत्वात् दीर्घकोशिका | 'हस्तिजलूकानामनी ॥ जलमा शेतेऽत्र जलाशयः । 'शी स्वप्ने' । जलस्याधारो जलाधारः । साधारणजलस्थाननामनी ॥ कल्लोलैरव्यक्तं हादतेऽत्रेति 'हृदः । 'हृाद अव्यक्ते शब्दे' । अगाधं जलं यत्र सः अगाधजलः । अगाधजलाशयनाम ।। २५ ।। I Pta adds जलान्तर्मकरस्य. 4 ह्रियतेऽत्र हृदः, 'हृञ् हरणे' B2. a 2 W1, We add नमनं. 5 अगाधजल ' Ks. 3 A adds वक्राकार : (पा.) मद्गुरस्य – शृङ्गी । मद्गुरस्य स्त्री शृङ्गी स्यात् । सर्पशफरीनाम | ‘पामुमीनु’। ‘शृङ्गी तु सर्पशफरी' इति वैजयन्ती (पृ. १५१, श्लो. ४४) । दुर्नामा दीर्घकोशिका। गजजलूकानामनी । 'येरुचिप्प' | सुभूतिटीकायामस्य डीप्ड।प्प्रतिषे- धाभ्यां त्रैरूप्यं ‘दर्शितं दुर्नाम्नीं दुर्नामां दुर्नामानमिति || जलाशयो जलाधारः । साधा-