पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२. वारिवर्गः] दाक्षिणात्यव्याख्योपेतः ‘शमु उपशमे॰’। काम्यते 'मङ्गलार्थिनेति कम्बु: । 'कमु कान्तौ' । शङ्खनामनी ॥ क्षुद्राश्च ते शङ्खाश्च क्षुद्रशङ्खाः । शङ्खा नखा इव शङ्खनखः । शङ्खवन्न विद्यते खम् 'अवकाशोऽस्येति वा । 'नद्यादौ विद्यमानक्षुद्रशमनामनी ॥ शं वान्तीति शम्बूकाः । ‘ वा गतिगन्धनयोः’ | शाम्यति दुःखमिति वा । जले विद्यमानाः शुक्तयः जलशुक्तयः । जलशुक्तिनामनी ॥ २३ ॥ 4 Ka 6 परनिपात: Y. 7 शुभार्थिभिरिति Pt2. 1 स्फोटयन्ति B1, T. 2 अस्मात् Pt2. 3 W1 omits two lines. adds जननार्थे च. 8 आकाश: D2, Y. 5 शाम्यति I, Pt2. 9 समुद्रादौ Y; सिन्ध्वादौ B1. 10 शं सुखं B1, D1, W2. (पा.) मुक्तास्फोट:- शुक्तिः । शुक्तिनामनी ॥ शङ्खः – अस्त्रियाम् । शङ्खनामनी । अस्त्रीशब्द उभयविशेषणम् । 'शो निधौ ललाटास्थि कम्बौ न स्त्री ' इति 'नानार्थशास्त्रे (३. ३. १८) स्वयमेव वक्ष्यति । अनुक्तम् – 'शम्फा' तु शङ्खनिस्वानः' । शङ्खध्वनिः शम्फा स्यात् । ‘शङ्खपात्रं तु 'पाटली' । शङ्खपात्रं पाटली स्यात् । क्षुद्रशङ्खा:- जलशुक्तयः । जलशुक्तिनानानि । 'नत्तगुल्ललु' | शम्बूकशब्दः शङ्खशब्दसाहचर्यात् पुंलिङ्गः। ‘शम्बूकः शम्बुको ज्ञेयः शाम्बूकोऽपि च पण्डितः' इति तारपाल: । जलशुक्तिसाहचर्यात् स्त्रीलिङ्गोऽपि । 'सिन्धोरुञ्चैः पवनवलनादुच्चलद्भिस्तरङ्गै- स्तीरं नीतो हतविधिवशाद् दक्षिणावर्तशङ्खः । दग्धः किं वा भवति मनसीवेति संदेहिनीभिः शम्बूकाभिः सह परिचयान्नीयते पामरीभिः॥ 6 इति ॥ २३ ॥ 1 नानार्थेषु B3. 3 पाटलि: A1. सुभाषितरत्नकोशे १११८. 4 2 शम्भा A1. भेके मण्डूकवर्षाभूशालूप्लवदर्दुराः ॥ २४ ॥ शिली गण्डूपढ़ी भेकी वर्षाभवी कमठी डुलिः । (वि.) भेक इति — विभेति 'सर्पात् भेकः । 'ञिभी भये' । मण्डति शोभते तट।कादौ मण्डूकः। ‘मडि भूषायाम् ' । वर्षासु भवतीति वर्षाभूः । 'भू सत्तायाम् । शलति उत्प्लुत्य गच्छतीति शालूरः । 'शल गतौ' । लवते प्लवः । 'प्लुङ् गतौ जलोपरि सर्पणे च’। ‘शब्दैः कर्णौ दृणातीति दुर्दुरः । 'दृ विदारणे'। भेकनामानि ॥ शिनोति इयतीति वा शिली'। 'शिञ् निशाने' । 'शो तनूकरणे' । शिलति 'मृदमिति वा ।