पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० अमरकोशः [ प्रथमकाण्ड: स्थलभूमिमिति अवराहः । 'रह त्यागे' | 'तुरङ्गमास्यमत्स्यनामनी ॥ न क्रामति अतिदूरमिति नक्रः' । ' क्रमु पाद विक्षेपे' । कुम्भिनो गजानीरयतीति कुम्भीरः । 'ईर क्षेपे'। 'गजादिकर्षनक्रनामनी ॥ मह्यां लतेव तिष्ठतीति 'महीलता । गण्डू: " शरीरप्रन्थय:, त एव पदान्यस्य गण्डूपदः । मृदादि किंचित् लुञ्चित्वा 'चुलति अपनयतीति किंचुलुकः | 6 10 चुल संवरणे समुच्छ्राये च ' । लताकारपाटलवर्णकृमि - नामानि ॥ निजहाति 12 जलं निहाका । 'ओहाक् त्यागे' । गुध्यतीति गोधिका । ‘गुध परिवेष्टने'। जलचरप्राणिविशेषनामनी ॥ रक्तं पिबतीति रक्तपा 14 । 'पा पाने' । जलम् ओकः स्थानं यस्या 1 जलूका | जलौकसश्च । जलूकानामानि ॥ २२ ॥ 6 1 अपरहयतीति अपराह: D2, K5, U. क्रम्यते B1, T. 'लूञ् छेदने' A, B1, T. ( 9 चोलयति D1, W2. 2 तुरङ्गमाकर्षण मत्स्य ° B2, U. 4 गजाकर्षकमत्स्य ° B1, D1, K5, W2. 6 गण्डव: B1, T. 10 ' चुल अपनयने' K2, U, W1. 13 जलचरगोधिका° Y. 12 स्थलं Pt2; बलं A, B1, W1. 15 B1, W2 add जलौका; जलम् ओको येषां ते जलौकसः . 3 न 5 महीं लुनातीति वा । 8 मृदं W1. 11 ‘यरलु' K5. 14 रक्तपो वा I. 7 पादा: Y. । 9 (पा.) ग्राहोऽवहार : 1 | घोटकमुखमीननामनी इति वदन्ति । तदसत् । उदकचर- मण्डलिसर्पनामनी । 'तन्तुनागस्तथा तन्तुर्नागो वरुणपाशकः ' | 'एतानि च ॥ नक्रस्तु. कुम्भीरः । नक्रनामनी । 'मोसलि' । गजाकर्षणमत्स्यनामनी इति केचित् । तदज्ञान- विजृम्भितम् । 'गोमुखस्तालुजिह्वश्च । एते द्वे च ॥ अथ महीलता – किंचुलुकः । लताकारपाटलवर्णकृमिनामानि । 'यलु' । निहाका – समे। गोधिकानामनी । 'नीरुडुमु' । रक्तपा तु– जलौकसः । जलूकानामानि । 'जलौकः स्याज्जलूकायां जलौका जलजन्तुके' । इति तारपालवचनात् जलौकापि स्यात् । 'जलङ्ग’ ॥ २२ ॥ 1 अवराह: A1. 2 A1 adds चत्वारि 3 Bg omits द्वे. मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्यात् कम्बुर स्त्रियौ ||२३|| क्षुद्रशङ्खाः शङ्खनखाः शम्बूका जलशुक्तयः । " स्फुट ( वि.) मुक्तास्फोट इति — मुक्ताः स्फुटन्ति यतः मुक्तास्फोटः । विकसने ' । मुक्ता यतः शोकन्तीति शुक्ति: । 'शुक गतौ' । शुक्तिनामनी ॥ शं सुखं खनति जनयतीति शङ्खः । 'खनु 'अवदारणे' । 'शमयति दुःखं जनानामिति वा ।