पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२. वारिवर्गः] दाक्षिणात्यव्याख्योपेतः १६७ शल्यमस्यास्तीति शकली। शकुलीति वा पाठः । शकुल इति वा । शक्यते ग्रहीतुं शकुलः । 'शक्ल शक्तौ ' । मत्स्यनामानि ॥ 'गडति पुच्छाच्छोटनात् गडकः' । 'गड सेचने' । 10 शकलार्भकनाम ॥ १७ ॥ 6 1 A, B1, T add पक्षा:. 4 मीनाति B1, W2, Y; 'मीञ् हिंसायाम्' I. 6 विसारिण: संबन्धी A, B1. B1, T. 7 ' सृ गतौ ' I. 10 शकुलार्भक° A, D1. 1 (पा.) पृथुरोमा- । —मत्स्यः । मच्छोऽप्यत्रेति सुभूतिवचनान्मच्छोऽप्यस्ति । मीनो वैस।रिणोऽण्डजः। विसार्येव वैसारिण इति 1 व्युत्पत्तिः । विसारः शकली च । ' शकली शल्की च विज्ञेयः' इति हलायुधपाठात् (अ. मा. ३. ३५) शल्कीत्यपि स्यात् । मीननामानि ॥ 'षडक्षीणोऽप्सुचकम आत्माशी जलपिप्पल: । एतानि च । 4 अथ गडकः शकुलार्भकः । अधिकपुच्छमीननामनी । भाषया 'कुच्चुलमीनु' ॥ १७ ॥ 4 गण्डोल: A1. 2 भवति B3. 3°पिप्पक: A1, B3. सहस्रदंष्ट्र: पाठीन उलूपी शिशुकः समौ ॥ १८ ॥ नडमीनश्चिलिचिमः प्रोष्ठी तु शफरी द्वयोः । व्युत्पत्त्या A1. 2 Pto adds हिनस्ति. 3 ' मदि हर्षे' Pt2. 5 Kg, W2, Y add मांसजिघृक्षया. 8 गण्डति A, T. 9 गण्डक: — 6 (वि.) सहस्रदंष्ट्र इति – बहुदत्वात् सहस्रदंष्ट्रः | भक्ष्यतया शास्त्रेषु पठ्यत इति पाठीनः । 'पठ व्यक्तायां वाचि' । पाठयति स्वजातीयविरुद्धमिति वा । पाटीन इति पाठे पाटयतीति । 'पट' भेदने' | बहुदंष्ट्रमत्स्यनामनी ॥ उत् ऊर्ध्वं लुम्पति भ्रमतीति उलूपी । 'लुप्ल छेदने' । उ सविस्मयं लुप्यति पङ्कजादिकमिति वा । 'लुप विमोहने’ । शिशुरिव॰ शिशुकः । शिशुवच्चपलमत्स्यनामनी ॥ 'नडाख्यतृणे मीनः नडमीनः । चीयते लीयते चिलिचिमः ।' चिञ् चयने ' । ‘लीङ् श्लेषणे'। तृणसंचारिमत्स्यनामनी ॥ प्रोषति पित्तादिकमिति प्रोष्ठी । 'उष प्लुष दाहे' | शफान्' गतिसाधनावयवान् रात पीडयतीति शफरी । ‘री गतिरेषणयोः' । पित्तन्नमत्स्यनामनी ॥ १८ ॥ 1 सहस्रं दष्ट्रा: यस्य Pta. Bg; ‘लुप लोपे’ A, B,, T. B1, Y. 7 शफ: पित्तविकार: B2. 2 भक्षतया W.. 3 ● पट व्यथने ' D.. 5 शिशुवत् गच्छतीति B1. 4 पङ्कादिकं 6 नलाख्ये तृणे वर्तते मीनः 8 पित्तकृन्मीननाम W2; उत्पतनशीलमत्स्यनाम ४.