पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२. वारिवर्गः] दाक्षिणात्यव्याख्योपेतः १६३ 6 कर्णम् अरित्रं धारयतीति कर्णधारः | ‘वृञ् धारणे' | नावा 'तरतीति नाविकः। ‘तृ प्लवनतरणयोः' । 'नौतारयितृनामनी ॥ ११ ॥ 3' वहित्रमु 1 आ समन्तात् तरति B2. " आ समन्तात् अवाप्यते, 'आप्ल व्याप्तौ ' B.. कलमुपेरु' Ks. 4 पूयतेऽनेनेति पोत: यानं, तत्र भवः वणिक् पोतवणिक् B2, Pt. 5 तारयतीति A, B2, T. 6 नौतरणकर्तृनामनी B2. (पा.) आतरस्तरपण्यं स्यात् । तरपण्यं तरणमूल्यम् तदातरः स्यात् । द्रोणी काष्टाम्बुवाहिनी । द्रोणीन|मनी ॥ 'दोनि' | काष्टाम्बुवाहिनीति करिकलभशप्रयोगः । 'द्रोणी स्यादम्बुवाहिन्यां 'द्रवभाण्डे गिरिलवे' इति वैजयन्ती (पृ. २२१, श्लो. १८) । सांयात्रिकः पोतवणिक् । सांयात्रिक इति वहित्रव्यवहारिणो नाम । वहित्रमिति पाषाणादि(?)निर्मितयानपात्र विशेषः । तरिव्यवहारी' च भवति । '" तरीपु तत्रत्यमफल्गु - भाण्डं सांयात्रिकानावपतोऽभ्यनन्दत्' इति माघप्रयोगात् (शिशु. ३. ७६) । कर्णधारस्तु नाविकः । तरणितारयितृनामनी ॥ ११ ॥ 1 द्रव्य° B3. 2 व्यवहारिणोऽपि B3. 3 तरिषु A1. नियामकाः पोतवाहाः कूपको गुणवृक्षकः ॥ १२ ॥ नौकादण्डः क्षेपणी स्यादरित्रं केनिपातकः । (वि.) नियामका इति – नियच्छन्ति पोतं नियामकाः । ‘यम उपरमे’ | पोतं 'वहन्तीति पोतवाहाः । 'वह प्रापणे ' । पोतवाहनामनी ॥ कृपप्रतिकृतित्वात् कूपकः । गुणेन रज्ज्वा बद्धो वृक्षः गुणवृक्षकः । 'पोतमध्यस्थपताकास्तम्भनामनी ॥ नौकाया: प्रेरणदण्डो नौकादण्डः । क्षिप्यते नौरनयेति क्षेपणी, क्षेपणिर्वा । 'क्षिप प्रेरणे' " 'नौप्रेरणदण्डन | मनी ॥ ऋच्छति नौरनेनेत्यरित्रम् | ‘ऋ गतिप्रापणयोः' । के जले नावो निपात्यन्तेऽनेनेति केनिपातकः । 'पत्ऌ गतौ' । नौ प्रवर्तकदवना मनी ॥ १२ ॥ 1 वाहयन्ति B1, D1, I.. 2 कृपजलहरणार्थ निर्मितो यन्त्र विशेषः सोऽपि कृप एवं, तत्प्रतिकृतित्वात् कूपकः, साम्ये कप्रत्यय: B.; कायतीति कूपकः, 'कै शब्दे' Pt2. A, B1, T. 4 °पटबन्धन ° B... 5 इतस्ततः प्रेरण B.. + (पा.) नियामकाः पोतवाहाः | वहित्रतारयितृनामनी ॥ कृपको गुणवृक्षकः। गुणेन बद्धपोतमध्यगतस्तम्भनामनी ॥ नौका दण्डः क्षेपणी स्यात् । नौकाप्रेरकदण्डः क्षेपणी स्यात् । अरित्रं के निपातकः । 'नौदर्विन मनी ।। १२ ।। 1°दव° B1. .