पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२. वारिवर्गः] दाक्षिणात्यव्याख्योपेतः १६१ (पा.) द्वीपो – तटम् । द्वीपमस्त्री | अन्तरीपं नपुंसकम् । एते द्वे जलमभ्यतट- नामनी ॥ तोयोत्थितं - पुलिनम् | तोयोत्थितद्वीपनाम | सैकतं सिकतामयम् । सिकतामय- तटनाम | 2' यिनुकदिव्च' ॥ ८ ॥ 1 °मध्यगत° A1. 2 ' इनुकदिन्न' Bs. निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ ॥ ९ ॥ जलोच्छ्वासाः परीवाहाः कृपकास्तु विदारकाः । । (वि.) निषद्वर इति – निषीदन्ति वराह| दयोऽत्रेति निषद्वरः। ‘षद्ऌ विशरण- गत्यवसादनेषु' । निषीदन्त्यस्मिन्निति निषत् तां वृणोतीति वा । 'वृञ् वरणे' । जमति गतिं भक्षयतीति जम्बालः । 'चमु छमु जमु अदने' | पञ्च्यन्ते गन्तॄणां पदान्यत्रेति 2“ पचि व्यक्तीकरणे' । *शीयते पादोऽत्र शाद: । 'शद्ल शातने' । कर्दतीति कर्दमः । 'कर्द कुत्सिते शब्दे' । कृणोति हिंसयतीति वा । 'कृञ् हिंसायाम्' । पङ्कनामानि ॥ प्रवृद्धं जलमुच्छ्रसितीति यैर्मार्गैः ते जलोच्छ्रासाः। श्वस प्राणने ' । परितो जलं वहन्तीति परीवाहाः' । तटाकान्ते प्रवृद्धजलनिर्गमाय कृतमार्गनाम || स्वल्पाः कूपाः कूपकाः॰। विदार्यन्ते' विदारकाः । 'दृ विदारणे' । शुष्कनद्यादौ जललाभाय क्रियमाणगर्तनाम ॥ ९॥ 1 पच्यन्ते A, B1, T, Ptg. 2 ' पचि विस्तारे' Pt2; I, K2, K3, U, Y add 3 शीयन्ते पादा: B1, T; शीयेते पादौ K3, W1. 4 जलस्य उच्छासा इव Pt2. 6 अल्पार्थे कप्रत्यय: B2. 7 Bgids खन्यन्ते. व्यज्यन्ते. 5 KI adds ' वह प्रापणे. ' 8 शुष्कसस्यादेर्जलार्थं B.. (पा.) निषद्वरस्तु– कर्दमौ । पङ्कनामानि ॥ जलोच्छ्रासाः परीवाहाः । तटाकान्ते प्रवृद्धजलनिर्गमाय कृतमार्गन | मनी । 'चरुवुमरव' । 'पूरोत्पीडे तटाकस्य परिवाह प्रतिक्रिया' इत्युत्तररामचरिते ( ३. २९ ) । कूपकास्तु विदारकाः । शुष्क नद्या दौ 2 जललाभाय क्रियमाणगर्तनामनी । भाषया 'चलमलु' । अनुक्तम–'अवतारो घट्टस्ती- र्थम्' । 'जलावतरणनामानि । ' निल्लिरेवु' ॥ ९ ॥ 1 Wrongly attributed to वैजयन्ती in A1, Bg. योग्य देशनामनी Ba. 11 " नीर° A1. 3 जलप्रवेश-