पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [प्रथमकाण्ड: 6 (वि.) कूलमिति – कूलयतीति कूलम् । 'कूल आवरणे' | रुध्यत इति रोधः, रुणद्धि जलमिति वा । 'रुधिर् आवरणे' । सकारान्तनपुसंकलिङ्गः, अकारान्तोऽपि । तरन्त्यस्मादिति तीरम्”। 'तू लवनतरणयो:' । 'प्रतीरं च । तटतीति तटम् । "तट उच्छ्राये' | तीरनामानि ॥ परं चार्वाक् च परार्वाची, ते तीरे पारावारे इत्युच्येते । पार्यते उत्तारणकर्म समाप्यतेऽत्र पारम् । 'पार कर्मसमाप्तौ । परतीरनाम ॥ न विद्यते वाः उदकमत्र कदाचिदपीति अवारम् । अर्वाक्तीरनाम' | 'पीयत इति पात्रम। ‘पीङ् पाने' । उभयतीरमध्यप्रवाह स्वरूपनाम ॥ ७ ॥ ९६० 1 कूल्यते A, DI, T; कूलति Ks, W1, Y, Ptg. 3 तरन्त्यनेनेति, तीरयति सरित्तरणकर्मात्रेति वा, 'तीर कर्मसमाप्तौ' Pt2. प्रतीरम् Pt2. 5 सिकतामयतटनाम Ks. ‘पा पाने' A. 1 तटं A1, B3. (पा.) कूलं - तटं त्रिषु । त्रिष्विति तटमात्र विशेषणम् । 'कूलं तीरं प्रपातश्च प्रान्ते कच्छस्ती त्रयी' इति वैजयन्ती (प्र. १५६, लो. ३२) | तीरनामानि ॥ पारावारे- तदन्तरम् । परं तीरं पारं स्यात् । अर्वाक्तीरमवारं स्यात् । तयोर्मध्यं पात्रं स्यात् ॥ ७ ॥ 2 B3 adds परतीरनाम. रुन्धे वारीति B1, Ks 4 तीरमेव 6 Kg omits 5 lines; वित्यस्मात्, द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम् ॥ ८ ॥ तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम् । 1 Pt2 adds the line. अत्रेति द्वीप: B2. 5. Pta adds. (वि.) द्वीप इति – वारिणोऽन्तः वारिमध्ये यत्तटं तस्मिन् द्वीपान्तरीपशब्दौ वर्तेते । 2 द्विधा गताः आपोऽस्मिन्निति द्वीपः । 'अन्तर्गता आपोऽत्रेति अन्तरीपम् । अन्तरीपं चास्त्रियां वर्तते । उद्कमध्यस्थतटनामनी ॥ तोये क्षीणे सति उत्थितं दृश्यं तत् पुलिनमित्युच्यते । 'पुलतीति पुलिनम् । 'पुल महत्त्वे ' । तोयोत्थितद्वीपनाम || सिकता अत्र सन्तीति सैकतम् । सिकतामयतटनाम ॥ ८ ॥ 2 द्विविधा A, B1 ; पीयन्त इति पाः आपः, ता: द्विधा 4Y omits °स्थ . 3 अपामन्तः मध्यमन्तरीपं Pt2. पुल: महत्त्वमस्यास्तीति Pt. 6 7 Pta adds सिकतामयं च.