पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२. वारिवर्ग:] दाक्षिणात्यव्याख्योपेतः 6 ‘ वीचिर्भङ्गस्तरङ्गः स्यात् तन्महत्त्वे च कथ्यते । ऊर्मिरुत्कलिकोल्लोलः कल्लोलो लहरी तथा || ' " इतिहलायुधः (अ. मा. ३. ३१) । 'कल्लोललीला मुरवैरिबाहा' इति प्रयोगः चन्द्रकाव्ये | स्याद। वर्तो— भ्रमः । अम्भोभ्रमणमावर्तः स्यात् ॥ ५ ॥ । 1 वी चीति मुद्रितग्रन्थे. 2 A1 cmits. पृषन्ति बिन्दुटषताः पुमांसो विप्रुषः स्त्रियाम् ॥ ६ ॥ चक्राणि पुटभेदाः स्युमाश्च जलनिर्गमाः । १५९ (वि.) पृषन्तीति - पर्पन्तीति' पृषन्ति । 'पु 'सेचनहिंसाक्लेशनेषु '। तकारान्त- नपुंसकलिङ्गः। विन्दतीति विन्दुः । 'विदि अवयवे' । पर्पन्ति सिञ्चन्तीति प्र॒षताः । विगता छुट् दाहोऽस्याः विप्रु | बिन्दुनामानि || चक्राकार एषामस्तीति चक्राणि । वक्राणीति पाठे वङ्कनात् ' वक्राणि । 'बकि कौटिल्ये गतौ च ' । जलशिरोरूपं पुटं भित्त्वा निर्यान्तीति पुटभेदाः। ‘भिदिर् विदारणे' । भ्रमन्ति जलान्येभिरिति भ्रमाः। ‘भ्रमु चलने' । जलानि निर्गच्छन्त्येभ्य' इति जलनिर्गमाः । 'गम्लु गतौ' । जलनिर्गम - नामनी ॥ ६ ॥ 1 Pt, adds सिञ्चन्तीति. 2 ' पृप सेचने' A, Bi, T, Wi, Ptg. प्रोक्षयति विप्रुट्, ‘उक्ष सेचने’ Bp. चक्राणि Pty. 5 पुटं संलिष्टं भिन्दतीति I, Pt.. 7 जलपथनाम D1, K1, Kg, U; निर्गमस्थान V1. 3 विशेषेण 4 पङ्कसंबन्धात् वक्रीभवन्तीति वक्राणि B.; वक्रत्वात् 6 अस्मिन् A, B1, T; अस्मात् W.. (पा.) पृषन्ति - विश्रुष: स्त्रियः । जलविन्दुनामानि ॥ बहुत्वमत्राविवक्षितम् । 6 ' विप्रुट् स्त्री पृपतो बिन्दुः स्तोको द्रप्सः प्रपन्न पुम्' इति वैजयन्ती (प्र. २५, श्लो. ८) । "वक्राणि पुटभेदाः स्युः । वेण्याकारजलकौटिल्यनामनी ॥ भ्रमाः - निर्गमाः | नीरनिर्गम- नामनी । जलागमनपथनामेति केचित् । 'निल्लगंड्लु' ॥ ६ ॥ 1 A adds शब्दस्वभावस्तु. 2 चक्राणीति पार: B.. कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु ॥ ७॥ पारावारे परार्वाची तीरे पात्रं तदन्तरम् ।