पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५८ वा, 'वन संभक्तौ ' Pt2. ‘ऋ गतिप्रापणयो: ' Da, I. B4. अमरकोशः क्षीरसमुद्रः । 'मन्थोदधिस्तु (पा.) तस्य प्रभेदाः – अपरे । क्षीरोद इति क्षीराब्धि: क्षीरोदः कलशोदधिः' इति वैजयन्ती ( पृ. ३६, लो. ११) । लवणोद इति क्षारसमुद्रः । 'लावणो लवणोदः स्यात्' इति वैजयन्ती' (पृ. ३५, श्रो. १०) । अपरशब्देनोच्यमाना दध्युदकघृतोदकमद्योदकेक्षुरसोदकस्वादकाः पञ्च समुद्रभेदाः । अपः – वाः । रेफान्तनपुंसकः । वारि - घनरसम्' । 'घनरसमम्भः क्षीरं घृतममृतं जीवनं वनं भुवनम्' इति रत्नकोशपाठात् घनरसशब्दः नपुंसकः । 'वार्न पुंसि स्त्रियो भूमन्यापो घनरसः पुमान्' इति वैजयन्तीपाठात् (पृ. १५४,लो. ३) पुंलिङ्गः । उदकनामानि ॥ अनुक्तम् – 'स्यात् किट्टिमं क्षारजलम्' । लवणोदकं किट्टिमं स्यात् । 'स्वादुतोयं तु शीतलम् ' | स्वादूदूकनाम || त्रिषु - अम्मयम् । अब्विकारनामनी ॥२-४॥ 3 नपुंसकं B2; ‘कान्तं 8 शरीरं Pt2. 11 पातुं योग्यमिति वा Pt2. 9 पोषयति 1 Pto adds स्वयमेव 1B3 omits. 2 A1 adds कण्ठोक्तौ क्षीरोदलवणोदौ. 4 B3 adds 'कृपीटं काण्डमस्त्री स्थाजीवनीयं कुशं विषम् '. Pt2. 6 भ्रमति Dr. [प्रथमकाण्ड: Pt 2. 10 ऋणु गतौ, 12K1, We add. भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु ॥ ५ ॥ महत्तुल्लोलकल्लोलौ स्यादावर्तोऽम्भमां भ्रमः । (वि.) भङ्ग इति — भज्यते' भङ्गः । ‘भञ्जो आमर्दने' । तरतीति तरङ्गः । ‘तु लवतरणयोः' । ऊर्वतीति ऊर्मिः । 'उर्वी हिंसायाम् ' । ऋच्छतीति वा । ‘ऋ गतौ' । स्त्रीपुंसयोः । वेति' वृद्धिं गच्छतीति वीचिः । 'वी गत्यादिषु' । वीचिः स्त्रियाम् । तरङ्गनामानि | उत् ऊर्ध्वं लोडति उल्लोलः । 'लोड़' उन्मादे' । कल्लते शब्दायते कल्लोल: '। 'कल्ल अव्यक्ते शब्दे' । कत् ऊर्ध्वं लोलतीति कल्लोलः । महातरङ्गनामनी ॥ आवर्तते चक्रवद् भ्राम्यतीति' आवर्तः । 'वृतु वर्तने' | अम्भोभ्रमणनाम ॥ ५ ॥ 4 'लुड विलोडने ' K1, K2. 2 वाति, 'वा गतिगन्धनयो: ' Pt2. 3 लोडयति K 3, 5 कल्यते जलमनेन, 'कल किल क्षेपे’ Ptg. (पा.) भङ्गस्तरङ्गः – वीचिः | तरङ्गनामानि ॥ ऊर्मिर्विकल्पितस्त्री । वीचिर्नियत- स्त्री । अथोर्मिषु–कल्लोलौ । महावीचिवाचकोर्मिषु उल्लोलकल्लोलौ स्याताम् ।