पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११. नरकवर्गः] दाक्षिणात्यव्याख्योपेतः १५५. विलोडने'। व्यथ्यन्तेऽनयेति व्यथा । 'व्यथ भयसंचलनयोः' । दुष्टानि खानीन्द्रि- याण्यस्मिन्निति दुःखम् । दुःखमात्रनामानि || अमनसो भवम् आमनस्यम् । मानसे साधु मानस्यं, तन्न भवतीत्या मनस्यम् । 'प्रसूतेर्जातं प्रसूतिजम् । दुःखविशेषनामानि ॥ 'कपति हिंसयतीति कष्टम् । 'कष हिंसायाम्' । 'कृणत्ति वेष्टयतीति कृच्छ्रम् | 'कृती' वेष्टने' | अ समन्तात् भियं लातीति आभीलम् । 'ला दाने' । शरीरपीडानामानि ॥ 10 पीडाद्या भीलान्तानि नामानि दुःखवाचकानीति केचित् । त्रिष्वेषां भेद्यगामि यत् । एषां "शब्दानां दुःखादीनां मध्ये यद् भेद्यगामि विशेष्यगामि तत् त्रिषु ; कष्टा सेवा, कष्टो भृत्यभावः, कष्टं व्याकरणमिति ॥ ३ ॥ इत्यमरकोशपदविवृतौ नरकवर्गः 1 D2, K2 add ‘जू गतौ '. 5 भाव: B2. 2 नाशनम् D2. 6 K3, U add आधे:. 4 विध्यन्ते Ptg. 8 कृणाति W1; कृन्तति W2, Pt2; 'कृती छेदने' Ptg. 3 ' यती प्रयत्ने' Ptg.. ? कषिष्यति W1. 9Kg omits 3 lines.. 10 पीडादीनि Da, K1. 11 एषां मध्ये यद् द्रव्यगामि तत् त्रित्रु Bi, Dr. (पा.) विष्टिराजूः | कर्मनरकन मनी । भाषय | 'बेट्टु' । स्त्रीलिङ्गमध्यपाठात् स्त्रीलिङ्गौ । 'त्रिषु कर्मकरे विष्टिस्त्र्याजूर्वेतनकर्मसु ' इति रुद्रः ॥ कारण । - तीव्रवेदना । अत्यन्तदुःखनामानि ॥ पीडा — दुःखम् । दुःखनामानि ॥ बाधा चाबाघेति चात्र रूपद्वयं संभाव्यम् । 'बाधा दुःखनिषेधयोः' इति वैजयन्ती (पू. २२२, लो. २५) । 'आवाधा वेदना दुःखम् ' इति हलायुधः (अ. मा. ३. ४) । अत्रापि दुःखं दुष्खमिति रूप संभावना । ' कान्तो नयनानन्दो वाले दुःखेन भवति 'सद |' इति रुद्रटालंकारे (५. २८) बिन्दुच्युतकत्वाद्विसर्गश्रुतिः । 'पुष्पभूषणविषाणघोषणादुखदुष्कृतवरीषु इति ऊष्मभेदपाठात् षकारश्रुतिः । आमनस्यं प्रसूतिजम् । प्रसवसंजातदुःखमा मनस् स्यात् । स्वान् कष्टं – आभीलम् । कष्टनामानि ॥ त्रिष्वेषां - यत् । कष्टादयस्त्रयो यदा भेद्यगामिनस्तदा त्रिलिङ्गाः । कष्टा सेवा । कष्टः प्रसवः । कष्टं विषभक्षणम् । अन्यथा नपुंसकलिङ्गा एव । कष्टेनातिक्रान्तो नरकः ॥ ३ ॥ १ पुष्करम' इति 'श्रीवत्सनृसिंहसूरिसुतमल्लिनाथसूरिविरचितेऽमरपद्पारिजाते 1' कान्तो नयनानन्दी बालेन्दुः खे न भवति सदा' इति मुद्रितग्रन्थे. 5 पन्था: B3. 3 B3 omits संजात. 4 भेद्यगामिनो नो चेत् A.. नरकवर्गः 2 ° पुरीप° A1. 6 °नरसिंह° A1..