पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४ अमरकोशः [ प्रथमकाण्डः वितरणिः पाताल:, तस्मिन् भवा वा । नरकसिन्धुनाम ॥ न लक्ष्यते अलक्ष्मी: । 'लक्ष दर्शनाङ्कनयोः' । लक्ष्मीर्न भवतीति वा । "ऋते: सन्मार्गात् निष्क्रान्ता निर्ऋतिः । अभाग्यनामानि ॥ १-२॥ 2 अय: शुभावहो विधि: Pto. 3 तापयति 5 इत्यादिस्वनामप्रसिद्धनरकनामानि B2.. 8 क्षुत्पिपासादिभिः भृशं प्राप्ता वा Pt2. 10 वितरणेन गोदानादिना तीर्यत इति Pt2. 11 B2 adds. 1 नृणाति प्रापयति पापिन: स्वसमीपं Pt2. Pta. 4 महान् रौद्र रवः अत्रेति Pt2. 6K5, We add सीदन्तीति. 9 नरकलोके D2, I, K3. नितराम्. 7 भवा: Ptg. 6 (पा.) स्यान्नारकस्तु–चेत्याद्याः । नरकविशेषनामानि ॥ तपनादिसंघात- शब्दान्ता: 2 पुंलिङ्गाः । अवीचिशब्द: केषांचित् स्त्रीलिङ्गः । 'विशेषाः स्युरवीचिः स्त्री महारौरवरौरवौ' इति वैजयन्ती (प्र. १२, लो. ३७) । सत्त्वास्तु – प्रेताः । नरकभव- जन्तवः प्रेताः स्युः । नारका जन्तवः प्रेता यात्याश्चैवातिवाहिकाः' इति हलायुधः (अ. मा. ३. ३) । वैतरणी सिन्धुः । नारकशब्दस्यात्रापि संबन्धः । नारकनदी वैतरणी स्यात् । स्यादलक्ष्मीस्तु नैर्ऋती । अलक्ष्मीनामनी ॥ 'निर्ऋतिः कालकण्ठिके' इति रभसः । 'अलक्ष्मीर्निर्ऋतिर्ज्येष्ठा' इति वैजयन्ती (पृ. १२, लो. ४२) । अत्र प्रज्ञादिपाठात् नैरृतीति पठितम् ॥ १-२ ॥ 1 B3 adds 'दुर्गति: स्त्रियाम् । नरकसामान्यनामानि 2 A1 adds सर्वे. 3 मुद्रित- पुस्तके तु 'अवीच्यन्ता रौरवाद्याः प्रायशो नरका नरि' इति दृश्यते. 4 नरके A1, B2. विष्टिराजूः कारणा तु यातना तीव्रवेदना । पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम् ॥ ३ ॥ स्यात् कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत् । इति नरकवर्गः (वि.) विष्टिरिति—विशति नरकमनया विष्टिः । 'विश प्रवेशने’। आजवते यया नरकम् आजू: । आ समन्तात् अज्यते वा । 'अज गतिक्षेपणयोः' । नरके हठात् प्रक्षेपनामनी ॥ कृणातीति कारणा | 'कृ हिंसायाम्' | याति 'नाशमनयेति यातना । ' या प्रापणे' । यातयतीति वा । 'यत निराकारोपस्कारयोः ' । तीव्रवेदना- नाम ॥ पीड्यतेऽनयेति पीडा । 'पीड अवगाहने' । बाध्यते यया बाधा । 'बाधू.