पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [प्रथमकाण्ड: (पा.) त्रिषु - विषास्थ्यादि । अहेर्विषास्थ्य | दि आहेयं स्यात् । तच्च त्रिलिङ्गम् । स्फटायां — द्वयोः । फणानामनी । 'फट । दर्दि: खटेरुश्च । एतानि त्रीणि च ॥ समौ - निर्मोकौ । सर्पकञ्चुकनामनी ॥ 'सर्पाम्बरो निर्ल्सयनी ” । एते द्वे च । क्ष्वेडस्तु – विषम् । विषनामानि ॥ ६ ॥ 1 दव Ba. 2 निर्लयनी A1. पुंसि क्लीबे च काकोलकालकूट हलाहलाः । सौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः ॥ ७॥ दारदो वत्सनाभश्च विषभेदा अमी नव । विषवैद्यो जाङ्गलिकः व्यालग्राह्यहितुण्डिकः ॥ ८ ॥ १५२ इति भोगिवर्ग: (वि.) पुंसीति – काकवत् 'मेचक: काकोलः | का ईषत् कोलति संस्त्यायतीति वा । 'कुल संस्त्याने ' । कालवर्णस्य कूट: 2 कालकूट: । कालं यममपि कूटयतीति वा । 'कूट परिदाहे' । हलति विलिखति जठरं न हलति च हलाहलः । 'हल विलेखने' । सुराष्ट्र देशे भवः सौराष्ट्रिकः । शुक्लदेशे भवः शौक्लिकेय: । ब्रह्मणः पुत्रः ब्रह्मपुत्रः । प्रदीपयतीति "प्रदीपनः । 'दीपी दीप्तौ ' । दरददेशे भवः दारदः । दरदे नागविशेषे भवो वा । वत्सस्येव नामिरस्य वत्सनाभः । 'अमूनि विष भेदनामानि ॥ जाङ्गलं विषविद्या । जाङ्गुलिर्जाङ्गुली वा । तां वेत्तीति जाङ्गलिकः, जाङ्गुलिको वा । 'विषवैद्यनाम || अहितुण्डेन' जीवतीति अहितुण्डिकः । 1व्यालग्राहिपुरुषनाम ॥ ७-८ ॥ इति अमरकोश पद विवृतौ भोगिवर्गः 1 कृष्णवर्णत्वात् Pt2. 2 इदम् अहिच्छत्र मलयकोङ्कणशृङ्गबेरपुरादिषूत्पद्यते Pt2.

  • इदं हिमवत्पर्वत किष्किन्धाकोङ्कणदेशदक्षिणसिन्ध्वादिषु भवति Pt 2.

मलयाद्रिभवः Pt2. 4 एष कपिलवर्णों 5 प्रकर्षेण दीपयति B2. 6 एष रक्तवर्णोऽञ्जनाद्रिभव: Pt.. 9 अहि- 7 अमी नव विषभेदाः, तन्नामानि W2. मुखेन B2; आहितुण्डिको वा W2. 8 विषविद्यां वेत्ति विषवैद्यः Pt2. 10 व्यालं सर्प गृह्णातीति A. (पा.) पुंसि – नव । काकोलादयो नव विषभेदाः । समानसामर्थ्यात् पुंसि क्लीबे चेति विशेषविधिः काकोलादिषु त्रिष्वेव । काकोल:, काकोलम् । कालकूट:,