पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०. भोगिवर्गः] दाक्षिणात्यव्याख्योपेतः १४९ (पा.) नागाः । वक्ष्यमाणनाम | काद्रवेयास्तदीश्वराः । तन्नायकाः काद्रवेयाः स्युः । शेषवासुकिप्रभृतयः कद्रुपुत्राः । ‘काद्रवेया इमे ज्ञेयाः शेषवासुकितक्षकाः । ऐरावतो महापद्मः कम्भलाश्वतरावुभौ ॥ एलापुत्रश्च गर्गश्च कर्कोटकधनंजयौ । महानीलमहाकण्ठौ धृतराष्ट्रवाहको ।। दुर्मुखः खररोमा च मणिरित्येवमादयः ।।' 1 इति ॥ शेषोऽनन्तः । शेषनामनी । वासुकिस्तु सर्पराजः । वासुकिनाम ॥ अथ गोनसे- स्यात् । गोनासशब्दोऽप्यस्ति । 'भवेत् तिलित्सो' गोनास : ' इति हलायुधः (अ. मा. ३. २०)। भाषया 'मण्डलमुन्नु' । 'चिलिम' । कर्णाटभापया मण्डलनाम || अजगरे — इत्युभौ । अजगरनामजी | ‘पेनुपामु" ॥१॥ । 2 तिलिप्सो A1, B1. 3 ' कोडचलव' B3. अलगर्दो जलव्यालः समौ राजिलडुण्डुभौ ॥ २ ॥ माधानो मातुलाहिर्निर्मुक्तो मुक्तकञ्चुकः । कद्रू B.. 4. भामु' B3. (वि.) अलगर्द इति – अलं गिरति भेकानिति अलगर्दः । ‘गृ निगरणे’ | अरश्चासौ गर्दश्चेत्यरगर्दः । रलयोरभेदात् । अलिंगर्द इति वा पाठः । अलिवईतीति अलिगर्दः। ‘गर्द शब्दे’। जले व्यालः जलव्यालः | जलस्थसर्पनामनी । ‘नीरुकट्टु- पामुपेरु’ || राजिं रेखां लातीति राजिलः'। ‘ला दाने आदाने च ' । डुण्डतीति डुण्डुभः । ‘डुडि मज्जने’। डुण्डु इति भेकशब्दानुकारेण भाषते वा । निर्विषमुखसर्पनामनी ॥ मालुरोषधि: धानं स्थानमस्य 'मालुधानः । मातुले धत्तूरे वर्तमानोऽहि: "मातुलाहिः । अवान्तरसर्पभेदन | मनी || निर्मुक्तः कञ्चुको येन निर्मुक्त: । 'मुल मोक्षणे' । मुक्तकञ्चुकसर्पनाम ॥ २ ॥ 1 राजभिः सर्पजीविभि: लायते गृह्यत इति Ba; राजि: रेखास्मिन्नस्तीति Pt.. 2 मालु- भिर्धीयते पोष्यत इति, ‘डुधाञ् धारणपोषणयोः' Pt.. 3 मातुला नाम ओषधिः तस्यां स्थितः कञ्चुकेन मुक्त: Pt2. अहि: Pt2. 4 (पा.) अलगर्दो जलव्यालः | नीरसर्पनामनी ॥ भाषया 'नीरुकट्टिपामु' । अजगर्द इति क्वचित् पाठः । अलिगर्द इत्येके | अलगर्द इति केचिदिति सुभूतिटीकायां