पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८. नाट्यवर्गः] दाक्षिणात्यव्याख्योपेतः १४५ सुवतीति उत्सवः। ‘घू प्रेरणे' । उत्सूते सुखमिति वा । ‘पूङ् प्राणिगर्भविमोचने' । उत्सवनामानि ॥ ३७-८ ।। इत्यमरकोशपदविवृतौ नाट्यवर्ग: 1 तं ततं B1, Y; अत्यन्तमिन्द्रियाणि द्रान्त्यत्रेति It 2. 4 ° उत्पन्न Bg. 3 ' मील निमीलने' A, B1, T. D1, I. Ptg. 12 कम्पनं Pt2. 7 सम्यक् सिद्धि: Pt2; सम्यक् सिध्यति B.. 9 प्रकृष्टं करोतीति Pt2. भारविप्रयोगात्. 5 रुपादि° A1. 10 2 नयनानि A, B1, T. 6 °दृष्टि 5 कापट्ये W2. 8 गत्यां D2, I, K1, Kg, U, • वेपनं Pt2. 10 स्वस्य भाव: Pt2. (पा.) तन्द्री प्रमीला । निद्रा भरजनितेन्द्रिय विकारनामनी' || ' विभज्य नक्तं- दिवमस्ततन्द्रिणा' (किरा. १. ९) इति केचिद्” ह्रस्वान्तस्तन्द्रिरिति । 'तन्त्रीः कर्णामृतं कूज तन्द्रीः संश्रय चक्षुषी' इति केषांचिद्दीर्घान्तः । भ्रकुटि: – स्त्रियाम् । भ्रुकौटिल्य नामानि । भ्रुकुटिशब्दो रुवर्णादिः ऋवर्णादिश्च भवति' | 'भ्रुकुटिभृकुटि: स्त्रियाम् । भ्रकुटिभृकुटि: सारी काली तीरतरङ्गिका । रेचितं त्वेकया भ्रुवा' इति वैजयन्ती । (पृ. १४३, लो. ९१-२) एकभ्रुवो भेदो रेचितं स्यात् || अदृष्टिः- अक्षिण | रोपादि- भिविकृतदृष्टिः अदृष्टिः स्यात् । संसिद्धि– निसर्गश्च | स्वभावनामानि ॥ चशब्दाः रूपभावसर्गसमुच्चयार्थाः । अथ – कम्पः । कम्पनामनी ॥ अथ क्षण - उत्सवः । उत्सव- नामानि || अत्र महशब्दोऽकारान्तः । यथा - ‘स स्वयंवरमहाय महेन्द्रान्' इति नैषधे (५. १) । अनुक्तम् – 'पूर्णानकं पूर्णपात्रं वस्त्राद्याकृष्टमुत्सवे' । उत्सवे आकृष्ट- वस्त्रादिनामनी॥ ‘उत्सवार्थं तु यन् तूर्यं तत्र स्यात् प्रियवादिका' । उत्सवार्थतूर्यं प्रियवादिका स्यात् । मङ्गलवाद्यनाम ॥ ३७-८ ॥ इति ‘श्रीवत्सनृसिंहसूरिसुतमल्लिनाथसूरिविरचितेऽमरपदपारिजाते नाट्यवर्गः 1 'इन्द्रियोपरति° A1. 2 B3 adds भाषया 'कुनिकिपाट्लु'. 3 B3 adds 4 B3 adds अनुक्तम् – भृकुटि: सारी काली तीरतरङ्गिका. 6 °नरसिंह ° A..