पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः 2 रुद्यते B2, W2. १४४ 1 क्रन्दति B1, D1. जृभ जृभि A, B1, T, 4 Pt2. 7 स्खलितं D2, Pt2. 8 गोत्रस्खलन A, B1, T, W1. शेते यत्र I. 10 संविशति W1. [प्रथमकाण्ड: 3 क्रुश्यते W2; A omits अनेन. 6 विसंवदनं Pt2.. 9 शेरते प्राणिनोऽत्रेति B2; 5 निशावसाने B1, W2. 6 (पा.) क्रन्दितं – क्रुष्टम् । रुदितनामानि ॥ जृम्भस्तु– जृम्भणम् । अङ्गभङ्ग- नामानि ॥ ‘निद्रावसानप्रारम्भ योर्मुखविकास विशेषनामनी' इति लिङ्गभट्टीयम् । जृम्भो नियतस्त्रीलिङ्गश्चेत् मुखविकासन म । 'जृम्भणं तु त्रयी जृम्भा मुखभेदस्तु जृम्भिका ' इति वैजयन्ती (पृ. १४३, लो. ८८) । विप्रलम्भो विसंवादः । फलविप्रतिपत्तिनामनी ॥ रिङ्खणं – समे। अङ्गीकृतत्यागनामनी । स्यान्निद्रा- संवेश इत्यपि । निद्रानामानि || स्वप्नशब्दोऽवस्थात्रयमध्यावस्थायामपि स्यात् । 'निद्रा गुडाका सुप्तिश्च स्वप्नस्त्वेवात्र दर्शनम्' इति वैजयन्ती (प्र. ९९,लो. १९७) । ३५-६ ॥ 1 रोदन ° B3. 2 स्रुतं चेति मुद्रितपुस्तके. तन्द्री प्रमीला भ्रकुटिर्भुकुटिर्भ्रकुटि: स्त्रियाम् । अदृष्टिः स्यादसौम्येऽक्षिण संसिद्धिप्रकृती त्विमे ॥ ३७ ॥ स्वरूपं च स्वभावश्च निसर्गचाथ वेपथुः । कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः ॥ ३८ ॥ इति नाट्यवर्ग: (वि.) तन्द्रीति – 'ततम् इन्द्रियाणां विस्तारं द्रातीति तन्द्री | तन्द्रा | तन्द्रिश्च । 'द्रा कुत्सायां गतौ' । प्रमीलन्ति 2 इन्द्रियाण्यत्र प्रमीला | '3 मील निमेषणे' । महाश्रमोपज नितेन्द्रियोपरतिनामनी ॥ भ्रुवोः कुटि: कुटिलता भ्रकुटि:, भ्रुकुटि: भ्रुकु टिश्च । ‘कुट 'कौटिल्ये' । भ्रुवोः कुटिलतानाम ॥ असौम्या दृष्टि: अदृष्टिः । " विरुद्धदर्शननाम ॥ संसिध्यतीति संसिद्धिः” । 'षिधु संराद्ध | प्रकर्षेण क्रियते 'प्रकृतिः। ‘डुकृञ् करणे' । स्वस्य रूपं स्वरूपम् । स्वमात्मानं भावयतीति स्वभावः । ‘भुवोऽवकल्कने'। निसृज्यते निसर्गः । 'सृज विसर्गे'। स्वभावनामानि ।। वेपते वेपथुः । 'टुवेष्ट कम्पने' | 12 कम्पते कम्पः । 'कपि चलने' । कम्पनामनी ॥ अशुभं क्षणोति हिनस्तीति क्षण: । 'क्षणु हिंसायाम्' । उत्कृष्टः हर्षः उद्धर्षः । मते जर महः । ‘मह पूज|याम्' । उत् उद्धतं हूयन्ते जना अन्नेति उद्धवः । उत् उद्धतं जनान्