पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८. नाट्यवर्गः] दाक्षिणात्यव्याख्योपेतः १४३ (पा.) अवहित्थाकारगुप्तिः । लज्जा भयादिहेतुकाकारगोपनमवहित्था स्यात् । अवहित्थमप्यस्ति'। ‘न पुमानवहित्था स्यादक्की गृहजालिकाप्यस्याम्' इति वैजयन्ती (पृ. १४३, लो. ८६) । समौ - संभ्रमौ । इप्रदर्शन दिभ्यो भूततारतम्यविरहनामनी ॥ स्यात् – सोत्प्रासः । परिहासवचनसहितहास्यमाच्छुरितकं स्यात् ॥ स मनाक् स्मितम् । स हासो मनाक् चेत् स्मितं भवति । मनाक्शब्देनादृष्टृदन्तत्वलक्षणम् । 'स्मितं त्वदृष्टदशने हासो वक्रोष्ठिका न ना' इति वैजयन्ती (पृ. १४२, लो. ८३ ) । मध्यमं – विहसितम्। स्मितं मध्यमं चेद् विहसितम् | अनुक्तम् – 'अट्टहासो महत्तर : ' । स हासो महान् चेत् अट्टहास: स्यात् । रोमाञ्चो— हर्पणम् । पुलकोद्गमनामनी ॥ क्वचित् स्पष्टलिङ्गस्यापि साहचर्यमपेक्ष्यम् । ‘ भयाद् यदेवोद्गतमङ्गनानां देवासुराणां प्रधनोत्सुकानाम् । तदेव हर्षश्च तयोर्जयेन रोमाञ्चमस्याप्युपकारि जातम् ॥ ' इति राघवपाण्डवीयम् (द्विसं. ६.४८) ॥ ३४ ॥ 1 A1 adds आकारगोपनायामवहित्थिका प्यवकुटिलिकापि स्त्री. 2 हस: Bg. adds स्यात् . ऋन्दितं रुदितं क्रुष्टं जृम्भस्तु त्रिषु जृम्भणम् ॥ ३५ ॥ विप्रलम्भो विसंवादो रिङ्खणं स्खलनं समे। स्यान्निद्रा शयनं वापः स्वप्नः संवेश इत्यपि ।। ३६ ।। 3 A1 (वि.) क्रन्दितमिति–'क्रन्द्यतेऽनेन क्रन्दितम् । 'ऋदि आह्वाने रोदने च'। रोदित्यनेन रुदितम्। ‘रुदिर् अश्रुविमोचने' | 'क्रोशत्यनेन क्रुटम् । 'क्रुश आह्वाने रोदने च’ । रुदितनामानि || जृम्भन्तेऽनेनेति जृम्भः । जृम्भणं च । “जृभि गात्रविनामे'। 'निद्रावसाने आरम्भे वा मुखविकासविशेषनामनी ॥ विप्रलभ्यतेऽनेन विप्रलम्भः । 'डुलभप् प्राप्तौ' । 'विसंवदतीति विसंवादः । 'वद् व्यक्तायां वाचि' । अङ्गीकृतापह्नवनामनी।। रितीति रिङ्गणम् । 'रिखि गतौ ' । रिङ्गणमिति वा पाठः । 'रिगि गतौ' । 'स्खलतीति स्खलनम् । 'स्खल संचलने'। 'स्वधर्माच्चलननामनी || चत्वार्येतानि प्रतारणस्यैवेति केचित् ॥ नियतं द्रान्तीन्द्रिय | ण्यत्रेति निद्रा । 'द्रा कुत्सायां गतौ' । 'शेते शयनम् । 'शीङ् स्वप्ने' । स्वपितीति स्वापः | स्वप्नः । 'विष्वप् शये ' । 10संविशत्यत्रेति संवेशः । 'विश प्रवेशने' । निद्रानामानि ।। ३५-६ ।।