पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० अमरकोशः 1 कुत्सितपट इव आच्छादक: कपट: B2 ; विशेषेण अजति क्षपयति B2; Pt₂. 2 A, B1, T add अनेन. 3 दम्भने Pt2; हिंसायाम् A, B1, W1. Ks, We add स्फटिकस्येव सिन्दूरं. 5 नकारान्तनपुंसकलिङ्गम् D1. ‘डुकृञ् करणे' A; कृणातीति कृतिः, निकृष्टा कृतिः I. 8 आत्मानात्मक 9 प्रकृष्टो मद: Pt2. 7 तस्य Di, I. K3. 10 चिन्ताकुल (ता W2) नामानि B1, T. [प्रथमकाण्डः व्यज्यतेऽनेनेति 4 B2, D1, 6 करोतीति, (पा.) कपटो- - कैतवे । कपटनामानि | 'मिषं निभं छलं दण्डाजिनं गजनि - मीलनम्' । एतानि पञ्च च | कुसृतिः - शाठ्यम् । शाठ्यनामानि | प्रमादोऽनवधानता । अनवधाननामनी || 1 A, adds भाषया ' दब्बिर '. कौतूहलं कौतुकं च कुतुकं च कुतूहलम् । स्त्रीणां विलासबिब्बोकविभ्रमा ललितं तथा ।। ३१ ।। हेला लीलेयमी हावाः क्रियाः शृङ्गार भावजाः । .6 (वि.) कौतूहलमिति – एते शब्दा रूढा : 1 | 2 कुत्सितं पापं तूलयतीति कौतूहलम् । कुतूहलं च । 'तूल निष्कर्षे' । कुत्सितं तोजयतीति कुतुकम् । 'तुज हिंसाबलादाननिकेतेषु' । कुतुकमेव कौतुकम् । अननुभूताभीष्टाभिलाषनामानि ॥ विलसति येनेति विलास: । 'लस श्लेषणक्रीडनयो: ' । प्रिये आगते सति प्रियाया 5 अङ्गेषु यो विशेषो जायते तस्य नाम ॥ विशेषेण 'बुक्कति गर्वतीति बिब्बोकः? । 'बुक्क गर्ने' । प्रिये अगते सति प्रियाया गर्वादनादरनाम | विशेषेण भ्रमतीति विभ्रमः । 'भ्रमु अनवस्थाने' । शृङ्गाराधिक्यात् चित्तवृत्त्यनवस्थाननाम || ललतीति ललितम् । 'लल विलासे'। 'स्वपरिकल्पित सुकुमाररत्याद्यङ्गचेष्टितनाम || हिलतीति हेला । हेडते वा। 'हिल भावकरणे' 'हेड़ अनादरे' इति वा धातुः । शृङ्गारक्रीडानाम || ललनं लीला | ‘लीङ् श्लेषणे' | मनोमधुरवा गङ्गचेष्टितैः प्रियानुकरणनाम || स्त्रीणां शृङ्गार - भावजाः क्रिया अमी हावा उच्यन्ते । हूयन्ते कामिनः एभिरिति हावाः । 'हु दानादनयोः' ।। ३१ ।। 1 B1, D1, I, K5, W2 add the line. •omit अभीष्ट .. 4 विशेषेण लसनं Pt2. 7 विवोः गतिविशेषस्य .8 सुरत° A, T; स्वपति Ks, U. A, T, W1. 2 W1, Pt2 add. 5 अङ्गे A; अङ्गै: W1. ओक: स्थानं, वबयोरभेदः, विपूर्वको ‘वा गतिगन्धनयोरिति 9° प्रौढि? B2, D1, K1, K5, Y. 3I, U, Wi 6 बुकति Ba, I. ' धातु: Pt2. 10 मधुरतर