पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दाक्षिणात्यव्याख्योपेतः १३७ ८. नाट्यवर्गः] (पा.) कलहनामनी ॥ वैरं – विद्वेषः । वैरनामानि ॥ अनुक्तम्- 'कलहोऽस्त्री झकटकः । 'दोर्मध्यं तु 'करेकरम्' । मुष्टिप्रहारनामनी || मन्यु – स्त्रियाम् । शोकनामानि ॥ पश्चात्तापो - इत्यपि । पश्चात्तापनामानि । 'पृष्ठमांसादनं पश्चाद् गत- स्यार्थस्य चिन्तनम्' । गतार्थचिन्तनं पृष्ठमांसादनं स्यात् ॥ २५ ॥ 1 करेङ्कडम् A1. कोपक्रोधामर्वरोषप्रतिघा रुधौ स्त्रियौ | शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः ॥ २६ ॥ 'रुष (वि.) कोप इति - कुप्यतीति कोपः । 'कुप क्रोधे ' । क्रुभ्यतीति क्रोधः । ‘क्रुध कोपे' । न मृष्यत्यनेन 'अमर्प: । 'सृप सहने' । रुष्यत अनेनेति रोपः । हिंसायाम्' । रुट् च । प्रतिहन्तीति प्रतिघः । 'हन हिंस गत्योः' । क्रुध्यतीति 'क्रुत् । 6 ॥ 'क्रुध कोपे' । कोपनामानि || ¨शीलतीति शीलम् । 'शील समाधौ' | शुचिचरितनाम || उन्माद्यतेऽनेनेति उन्माद: । मदी हर्पग्लपनयोः' । चित्तस्य विभ्रमः चित्तविभ्रमः । 'भूताद्यावेशागतचित्तविभ्रमनाम ॥ २६ ॥ 1 कुप्यत्यनेन A, B1, T. त्यनया A, B, T. 8 भ्रमण° B2, Ks. 2 न मर्पणममर्प: Pto. 6 5 शीलयतीति D2. 2 1 B3 omits. क्रुधा Bg. वृत्तचारित्रचरित्रचरणानि च इति मुद्रितग्रन्थे. 3 रुष्यति B1. 6 मदी हर्षे' B1. 1 (पा.) कोप – स्त्रियाम् । कोपनामानि || रुपाक्रुधाशब्दावपि 'स्तः। ‘रुपारुट्- त्क्रुधाः’ स्त्रियाम्” इति वैजयन्ती (प्र. ९८, लो. १८३) | शुचौ - शीलम् । 'आचा- रश्चरितं वृत्तं चरित्रं चरणं च तत्' इति वैजयन्ती (प्र. ९२, श्लो. ११५) । सदाचारः शीलं स्यात् । उन्मादः - विभ्रमः । चित्तभ्रमणमुन्माद: स्यात् । अनुक्तम्–‘तन्द्रा कौसीद्यमालस्यम्' । आलस्यनामानि ॥ 'विस्मृतिः प्रस्मृतिः समे' । 'विस्मृतिनामनी ॥२६॥ 4 क्रुध्य- 7 °आवेशात् I. 3 स्त्रिय: B3; मुद्रितग्रन्थे च. 5 शुद्धयाचार: A1. 4 आचारो 6 विस्मरण' B3. प्रेमा ना प्रियता हार्द प्रेम लेहोऽथ दोहदम् । इच्छा काङ्क्षा स्पृहेहा तृड् वाञ्छा लिप्सा मनोरथः ॥ २७ ॥ कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः |