पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ अमरकोशः [प्रथमकाण्डः 1 निकारश्चेति मुद्रितग्रन्थे. 2 ' हेला स्यादवहेलं रीढावज्ञावलीढा च' इति मुद्रितपुस्तके. 3 अयं श्लोकः मुद्रितग्रन्थे न दृश्यते, उपलभ्यते च हनुमन्नाटके (३. १५); A1 adds विवासोपरि व्रीलनं लज्जा. क्षान्तिस्तितिक्षाभिध्या तु परस्वविषये स्पृहा । अक्षान्तिरीसूया तु दोषारोपो गुणेष्वपि ॥ २४ ॥ (वि.) क्षान्तिरिति – क्षम्यत इति क्षान्तिः । 'क्षमूष सहने' । तितिक्षते तितिक्षा । 'तिज निशाने ' । निशानं सहनम् । मर्षणनामानि ॥ अभिध्यायते अभिध्य ।। ‘ध्यै चिन्तायाम् ' । परद्रव्य लिप्सानाम || न क्षान्तिरक्षान्तिः । ईर्ष्यतीति ईर्ष्या । ' ईर्ष्य ईर्ष्यायाम् ' | अक्षमानाम || असूयतीति असूया । गुणेषु दोषारोपनाम ॥ २४ ॥ 1 तितिक्षा च A. Pt2. 6 रोषाद्यारोपण° D2. 4 ईप्सा W1. (पा.) क्षान्तिस्तितिक्षा | मर्षणनामनी ॥ अभिध्या - स्पृहा । परद्रव्यविषय- स्पृहा अभिध्या स्यात् । विषये स्पृहेति वा पाठः । अक्षान्तिरीर्ष्या। परौन्नत्यासहन- नामनी ॥ असूया – अपि । गुणेषु दोषारोपणमसूया स्यात् ॥ २४ ॥ 1 परोत्कर्षा° Bs. 2 ' तिज क्षमायाम् ' Wa• 3 अपहरणे ग्रहणे व्यानमभिध्या 5 ईर्षतीति ईर्षा । ईर्ष अमर्षार्थ: । सा अत्रेति वा B2. वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक् स्त्रियाम् । पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि ॥ २५ ॥ (वि.) वैरमिति – वीरस्य कर्म वैरम् । विरुणद्धीति विरोध:’। ‘रुधिर् आवरणे' । विद्वेष्टीति विद्वेष: 2 । 'द्विष अप्रीतौ' । वैरनामानि ॥ विरुद्धलक्षणया मन्यतेऽनेनेति मन्युः। ‘मन ज्ञाने' । 'शोचत्यनेन शोकः । ‘शुच शोके’। शुक् च। शोकनामानि ॥ पश्चात्तपतीति पश्चात्तापः । अनुतापश्च । 'तप संतापे' | विरुद्धं प्रतिसरतीति विप्रतीसारः । 'सृ गतौ' । पश्चात्तापनामानि ॥ २५ ॥ 1 विशेषेण रोध: Pt2. शोचनं Pt 2. 4 तापयति Pt 2. 2 विद्विष्यते A; विशेषो द्वेष: Pt 2. 3 शोचयति D2, U; 5 प्रतिसरणं Pt2 ; विप्रतिसार: D2, Kg.