पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [प्रथमकाण्ड: (वि.) विकार इति - भावयति करोति रसान् भावः । 'भू 'सत्तायाम्' । मनसोऽयं मानसः । मनोविकारो भाव इत्युच्यते । १३४ 'हर्षोन्मादश्रमाशङ्का निर्वेदो जडता धृतिः । 2 ग्लानिश्चिन्तामतिव्रीडा दैन्यं गर्वः स्मृतिर्मदः ॥ गर्हापस्मारसुप्तानि चापलालस्यमुग्रता । अमर्षत्रासतर्काश्च निद्रौत्सुक्यं 'मृतिस्तथा ॥ आवेगो व्याधिरीर्ष्या च विषादश्च विकत्थनम् । अवबोध इति प्रोक्ता भावाः संचारिणो बुधैः ॥ ' मनोविकारनाम ॥ अनु पश्चादर्थं भावयति प्रकाशयतीति अनुभावः । 'भुवोऽवकल्कने' । मनोविकारज्ञापकहेतुनाम । ‘वागङ्गाभिनयेनेह यस्मादर्थोऽनुभूयते । शाखाङ्गोपाङ्गसहितः सोऽनुभावस्ततः स्मृतः || ' इति। ‘भ्रूभङ्गकटाक्षाद्या अनुभावा इति स्मृताः' इति च । 'गर्वत्यनेनेति गर्वः । ‘कर्व खर्व गर्व दर्पे' । आत्मानं ज्यायांसमभिमनुते अभिमानः । 'मनु अवबोधने' | अहमेव ज्यायानिति करोतीत्यहंकारः । आत्मानं मानयतीति मानः । 'मान पूजायाम्' । चित्तस्य समुन्नतिः चित्तसमुन्नतिः । अहमेव ज्यायानिति मनननामानि ।। २१ ।। 1' भुव अवकल्कने' A, B1, T. 5 पुलकादिनाम B2, Dr. मानयति Pta. 2 ध्यान ° B2. 6 अनुभाव्यते K2, Ks, U. 9A, W add एव. 1 स्थायी A1. 2 A1 adds ते के इत्युच्यमाने. स्त्री गर्विरस्मिता Bs, B1, मुद्रितग्रन्थे च. 3 क्षय: B2. 7 गर्वन्ति B1. (पा.) विकारो - भावबोधकः । मनसो विकारो भावः स्यात् । स च 'स्थायि- संचारभेदेन द्विविधो भवति । स च प्रकाशमानः सन् अनुभावः । अत्र' भयप्रभृतयः स्थायिनः । गर्वप्रभृतयः संचारिणः । अनादरप्रभृतयोऽनुभावाः । साविकभावानामनु- भावविशेषत्वादनभिधानम् । ते च घर्मप्रलयादयः । गर्वौ - समुन्नतिः । गर्वनामानि ॥ गर्विशब्दोऽप्यस्ति । ‘‘गर्विः स्त्री चास्मिता गर्वः' इति वैजयन्ती (पृ. ९७, श्लो. १६९)। ‘स्मयोऽवलेप उत्सेको दर्पः शौण्डीर्यमित्यपि ' । एतानि च ॥ २१ ॥ 3 4 धृति: A. 8 उत्कृष्टं 'घानत्वम् A1. 4 गर्व: