पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ अमरकोशः [प्रथमकाण्ड: तेषां वेषो भूमिका स्यात् ॥ नाट्योक्तौ । अङ्गहारावधि अधिकारवचनम् । तस्मादितः परं वक्ष्यमाणाः शब्दाः नाट्यविषयाः । व्यवस्थित धिकारविषयत्वाद् देवकुमार | दिशब्दा इतर विषयाश्च भवन्ति । गणिकाज्जुका । लञ्जिका 'अज्जुका स्यात् ॥ १०-११ ।। 3 B3, B4 omit. 1 A1 omits इदं त्र्यं. 2 संगीतकमिति मुद्रितपुस्तके. 4ॠवर्णादि° A1. 5 A1 omits विषय. 6 अर्जुका A1. भगिनीपतिरावुत्तो भावो विद्वानथावुकः । जनको युवराजस्तु कुमारो भर्तृदारकः ।। १२ ।। (वि.) भगिनीपतिरिति — अवति भगिनीमिति आवुत्तः । 'अव रक्षणे'। भगिनीपतिनाम ॥ भावयतीति भावः । विदूषकनाम ॥ अवतीति आवुक: । 'अव रक्षणे' | जनकनाम ॥ कुत्सितं मारयतीति कुमारः । 'मृङ् प्राणत्यागे' । युवा चासौ राजा च युवराजः । कुमारयतीति वा कुमारः । 'कुमार क्रीडायाम्' । प्रेष्यादीन् बिभर्तीति भर्ता | तस्य दारकः भर्तृदारकः । पोष्यान् दारानिव बिभर्तीति वा । 'डुभृञ् धारण- पोषणयो: ' । युवराजनामनी ॥ १२ ॥ 1 विदुषां W2; विदुष: D1, I, Kg. (पा.) भगिनीपतिरावुत्तः । ज्येष्ठकनिष्ठभगिन्योः पतिः आवुत्तः स्यात् । अनुक्तम्–‘पतिरार्योऽप्य।र्यपुत्रः' । पतिरार्य आर्यपुत्रश्च स्यात् || भावो विद्वान् । तत्र विद्वान् भावः स्यात् ।। अथावुको जनकः । पिता आवुकः स्यात् ।। युवराजः – भर्तृदारकः । युवराजश्च कुमारश्च भर्तृदारक: स्यात् || अनुक्तम् – 'गोस्वामिनो राजसुताः | अन्यराजपुत्रा गोस्वामिन इत्युच्यन्ते ॥ १२ ॥ 9 1 राजपुत्रा: B4. राजा भट्टारको देवस्तत्सुता भर्तृदारिका | देवी कृताभिषेकायामितरासु तु भट्टिनी ॥ १३ ॥ (वि.) राजेति - भटन्ति उद्धतं भाषन्ते भट्टाः । 'भट परिभाषणे ' । भट्टान् शत्रून् अरति पीडयतीति ‘भट्टारकः । ‘अर पीडने' । दीव्यतीति देवः । 'दिवु क्रीडादौ ।