पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८. नाट्यवर्गः] दाक्षिणात्यव्याख्योपेतः १२७ लयानुसारेण क्रमात् तत्त्वाद्या वाद्यप्रभेदप्रकारा: B2, D1. Ks; कालक्रियायाः मानं परिमाणमिति कालक्रियामानम् B2. 3 °आधिक्य° W2. 4 ° सामान्य ° K2. 5 °नृत्त ° B2, D2, W2. . 6 गात्रविक्षेपणनृत्त° B2, W2. (पा.) विलम्बितं - क्रमात् । विलम्बितादिमानानि तत्त्वादिसंज्ञानि भवन्ति । तालः कालक्रियामानम् । कालस्याङ्गुलिकर क्रियया' कृतं मानं तालः स्यात् । लयः साम्यम् । सर्वाभिनयसाम्यं लय: स्यात् । अथाक्षजं – नर्तने । 'नटनर्तननामानि | अक्षजशब्दस्थाने- ऽस्त्रियामिति, नृत्यशब्दस्थाने नृत्तमिति च पठन्ति ॥ ९ ॥ 1 आदीनि B3; B4 omits मानानि. 2 अड्डल्यादिचेष्टया B3. 4 Ba adds केचित् . 3 नटननामानि A1. तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम् ।। १० ।। अकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्चेति नर्तकः । स्त्रीवेषधारी पुरुषो नाटयोक्तौ गणिकाज्जुका ॥ ११ ॥ (वि.) तौर्यत्रिकमिति – तूर्याणां त्रिकं तौर्यन्त्रिकम् | तूर्याणां संवन्धि तौर्यम् । तच्च त्रिकं च तौर्यत्रिकम् | नटकर्म नाट्यम् | समुदितनृत्तगीतवाद्यनाम ॥ भ्रूभ्यां कुंसयतीति भ्रकुंसः । अकुंश्च । अकुंश्च । 'कुसि भाषायाम् ' । स्त्रीवेषधारिनर्तक- पुरुषनामानि ॥ नाट्योक्तौ नटव्यवहारे नामान्याह । अर्जतीत्यज्जुका । 'अर्ज अर्जने' । नाट्योक्तौ गणिकानाम ।। १०-११ ।। 1 तूर्य मुरजादिः तत्र भवः शब्दः तौर्य:, त्रयोऽवयवा अस्येति त्रिकम् । तौर्येण त्रिकं W1, Pt2. 2 नटस्य ° I, W1; नृत्तं गीतं वाद्यम् एतत्त्रयसमुदितनटनमत्रेति Bg.

  • चेष्टादिकं भ्रियतेऽत्रेति भ्रं, तदिङ्गितसूचकचलन विशेषः । तेन कुं भूमिं तत्रत्यजनं सादयति

गमयतीति, आहत्य भ्रकुंस इत्यर्थो जायते B2. 4 भ्रुकुंशश्च A. (पा.) तौर्यत्रिकं – त्रयम् । नृत्तगीतवाद्यानि त्रीणि तौर्यत्रिकम् । इदं त्रयं नाट्यं स्यात् । तत् प्रेक्षणार्थं स्याच्चेत् संगीतं भवति । '2 संगीत प्रेक्षणार्थेऽस्मिन्' इति वैजयन्ती (पृ. १४१, श्लो. ७२) । भ्रकुंश्च – पुरुषः । भ्रकुंसादयः षडपि स्त्रीवेषधारि- नर्तकपुरुषनामानि । भ्रकुंशब्दो रुशब्दादिश्च 'ऋकारादिश्च भवति । ‘स भ्रुकुंसो भ्रुकुंसश्च भृकुंसश्च भ्रकुंसवत्' इति वैजयन्ती (प्र. १४१, श्लो. ६७) । अनुक्तम् – ‘पात्राण्यधिकृता नाट्ये'। नाट्ये नियुक्तास्ते पात्राणीत्युच्यन्ते । 'तेषां वेषस्तु भूमिका' ।