पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः १२२ [प्रथमकाण्डः प्रजायते स्वरोऽस्यामिति वीणा | 'वी गतिव्याप्तिप्रजनकान्त्यसनखाद्नेषु' । वण्यत इति वा वीणा । 'वण शब्दे ' । वल्लन्ते स्वरा अस्यामिति 'वल्लरी । 'वल्ल संचलने' । विविधं उपञ्च्यते स्वरा अत्रेति विपञ्ची । 'पचि व्यक्तीकरणे' | वीणा नामानि ॥ परितो वदति स्वरानिति परिवादिनी । 'वद व्यक्तायां वाचि' । सप्ततन्त्रीयुक्तवीणानाम ॥ ३ ॥ 1 सम्यगन्वितः Pt2; नृणामुरसि मन्द्रस्तु द्वाविंशतिविधो ध्वनिः । स एककण्ठे मध्य: स्यात् तारः शिरसि गीयते ॥ B1, D1. 2 वल्लक: सौत्र: सोऽस्या अस्तीति वल्लकी इति वा । अयमेव हृद्यार्थ: B2, D1, K2 ; वलि : सौत्रो धातु:, हृद्यार्थ: Y. 3 पञ्चते A, T, W1. 4 वादयत्यवश्यं सप्तस्वरान् Bi, Di, I. (पा.) समन्वितलयस्त्वेकतालः । अनुगतद्रुतादिमानगीता दिवस्तु एकतालः स्यात् । एकतान इति कतिचित्' । वीणा तु वल्लकी विपञ्ची । वीणानामानि ॥ सा तु - परिवादिनी । सप्तभिः 'तन्त्रीभिः प्रोता वीणा परिवादिनीत्युच्यते । 6 ' तन्त्र्यश्चेत् सप्त सप्तास्या चतुर्दश चतुर्दशी । एकादशैकादशी 'मिदैवं वीणा त्रयोदशी ॥' इति । परिवादिनी बहुविधा । सप्ततन्त्री परिवादिनीति कथित ॥ ॥ ३ ॥ 1 एकतानमिति A1. 2 A1 adds कथयन्ति. 5 B3 adds तत्र. 3 तन्त्रिभि: B3. ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् । वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् ॥ ४ ॥ 4 चेष्टेव A1. (वि.) ततमिति — तन्यते ततम् । 'तन्त्रीजननात्ततम् । वीणादिवाद्यनाम ॥ चर्मणा आनह्यत इत्यानद्धम् । ‘णह 'बन्धने' । मुरजादिवाद्यनाम ॥ सुषिः रन्ध्रमस्यास्तीति सुषिरम् । शुषिरं वा । वंशादिवाद्यनाम || हन्यत इति घनम् । 'हन हिंसागत्योः' । 'तालादिकांस्यवाद्यनाम ॥ ४ ॥ 2 °जनितं B2. 1 B1, D1, K5 add 'तनु विस्तारे'. 4 तालव्याद्येव इति प्राच्या: B2, D1; तालव्यमिति B1, K5; We adds आहुः 6 तालाख्यादि° W2. B2. 3 आबन्धने W2. 5 ° रन्ध्रवाद्य