पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७. शब्दादिवर्गः] दाक्षिण।त्यव्याख्योपेतः कोलाहलः कलकलस्तिरवां वाशितं रुतम् । स्त्री प्रतिश्रुत् प्रतिध्वाने गीतं गानमिमे समे ॥ ४ ॥ इति शब्दादिवर्गः (वि.) कोलाहल इति - कोलान् वराहानाहलतीति' कोलाहल: । 'हल विलेखने'। कल्यते शव्द्यते कलकल: ' । 'कल शब्दसंख्यानयोः' । 'कल किल क्षेपे' इति वा धातुः । अव्यक्तनानावचनमहा ध्वनिचयनामनी ॥ वाश्यते इति वाशितम् । ‘वाश्ट शब्दे'। मृगपक्षिरवनाम ॥ प्रतिश्रूयते प्रतिश्रुत् । 'नु श्रवणे' । 'प्रतिध्वाननाम || गीयते गीतम् । गानं च । 'कै 'गै रै शब्दे ' । गीतध्वनिनामानि ॥ ४ ॥ इत्यमरकोशपदविवृतौ शब्दादिवर्गः 1 आहरतिY. द्विर्भाव: B2, Kg. ध्वननं Pt1, Pt2. 4 °निचय ° B1, Dr. 6 'Bg adds 'गै गाने . १९९ 2 Pt1, Pt2 add अव्यक्तं. इति 1 A adds रुतं च. 3 वीप्सायां (अभीक्ष्णे° W2, Y) 5 प्रतिध्वनतीति, ‘ध्वन शब्दे ' B2; प्रति- (पा.) कोलाहल: कलकलः । बहुध्वनिनामनी ॥ तिरञ्चां वाशितं रुतम् | मृगपक्षिणां ध्वनिर्वाशितं स्यात् । 'शिवं वा शशवाशितम्' इति कर्पिणाभ्युदय- प्रयोगात् (१८. ९२) तालव्यमध्यः । 'वासितं भावितं रुते' इति रुद्राभिधानाद् दन्त्यमध्यश्च भवति ॥ अनुक्तम् – 'गवां तु रम्भितं हुम्फा' | गवां ध्वनिनामनी ॥ ‘बुकनं भषितं शुनः' । शुनकध्वनिनामनी ॥ स्त्री — प्रतिध्वाने । गुहादिप्रतिबिम्बितध्वनि- नामनी ॥ गीतं – समे । गीतनामनी । इमे समे इत्यनेन रागगीत्यादिकं गीतं प्रावेशि- क्यादिध्रुवारूपं 'मन्द्रकादिरूपं गानमिति विशेषपक्षं विहाय 'गीतं गानं च गेयंच 'गीतिर्गान्धर्वमित्यपि’ इति सामान्यपक्षमवलम्व्योक्तम् ॥ ४ ॥ श्रीवत्सनृसिंहसूरिसुतमल्लिनाथविरचितेऽमरपदपारिजाते 2 मद्रक° A1. 3 रीति: A1. शब्दादिवर्गः 4 °नरसिंह° A1.