पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९८ अमरकोशः [प्रथमकाण्ड: त्रास्तीति मर्मरः । वस्त्रपर्णस्वननाम || 'शिङ्क्ते शिञ्जितम् । 'शिजि अव्यक्ते शब्दे' | भूषणध्वनिनाम ॥ १-२॥ 1 शब्दयति D1; शब्द उक्त: Pt1, 3 ध्वनश्च W1. 4 रौति Pt1, Plg. विज्ञेयौ B2; नितरां स्वनतीति Pt1, Ptg. 8 शिञ्जतीति Pt1, Pt2. Pt2. 2 ध्वन्यते K3; ध्वननं Pt1, Pt2- 5 निर्घोषति Pt1, Pt2. 6 ज्ञेयौ Wa; 7 वस्त्रादिध्वनिः मर्मरध्वनिः अत्रास्तीति B2- (पा.) शब्दे – विरावा: । रावशब्दोऽपि साधितः । पृथु भाषार्थ (?) इति चुरादिपाठाद् रौतेर्भाषार्थत्वात् णिच् । प्रयोगश्च । 'समाविशद्भीषणरावगह्वरम्' इति । अव्यक्तशब्दनामानि ॥ अथ मर्मरः – पर्णानाम् । वस्त्रपर्णानां राव: मर्मर: स्यात् || भूषणानां च शिञ्जितम् । भूषणध्वनिः शिञ्जितं स्यात् । ‘शिञ्जापरशुशिशिरपिशुनशिखा- श्रेणयः' इत्यूष्मभेदपाठात् तालव्यादिः । शिक्षैव' शिञ्जानम् । ‘शिञ्जानमञ्जुमञ्जीर- विरञ्जितपदाम्बुजाम्' इति प्रयोगश्च ॥ १-२ ॥ 1 I A1 adds लक्ष्यलक्षणदुर्धट. सप्तकुमारिकापादनकार. 2 A1 adds अत एव राव इति. 3 A1 adds 4 A1 adds येन:. 5 B3 omits the three words. निक्काणो निक्कणः काणः कणः कणनमित्यपि । वीणायाः कणिते प्रादे: प्रकाणप्रकणादयः ॥ ३ ॥ (वि.) निक्काण इति – 'निक्कणतीति निक्काण: । निक्कणः । काणः । क्वणः । कणनम् । एतानि 'वीणादिवाद्यस्वननामानि || वीणायाः क्वणिते प्रादेः प्रकाणः, प्रक्कणादयः । प्राद्युपसर्गे क्वणतिधातुजाः प्रक्काणप्रक्कणादयः वीणायाः कणिते' वर्तन्ते । निक्काणादयस्तु वीणादिसर्ववाद्यध्वनौ वर्तन्त इत्यर्थः । ‘वण क्वण शब्दे ' ॥ ३ ॥ 3 प्राद्युपसर्गे 1 नितरां क्वणति Pty, Pt2. 2 ° सर्ववाद्य ° I, K1, K3, U. D2, K3, W1. 4 प्रकर्षेण कणति Ft1, Pt2. 5 एव U. (पा.) निक्काणो– कणनमित्यपि । वीणादिध्वनिनामानि ॥ वीणायाः – प्रक्कणा- दयः। वीणामात्रध्वनिनामानि ॥ अनुक्तम् – 'मार्जना मुरजध्वान: ' | 'मुरजध्व- निर्मार्जना स्यात् ॥ ' गुण्डिलो मर्दलध्वानः' । मर्दलध्वनिर्गुण्डिल: स्यात् ।। ३ ॥ 2 °जन्य° A1. 1 A1 adds कल्याणनिक्कणवीणाकलक्काण: । वेणुं ...