पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६. वाग्वर्गः] दाक्षिणात्यव्याख्योपेतः ११५ वचननाम ॥ दुष्टहेतुत्वान्निशितमिव तिष्ठतीति निष्ठुरम् । ' ष्ठा गतिनिवृत्तौ' । परुष- वचननाम || न विद्यते श्रीरत्र अश्लीलम् । असभ्यवचननाम || शोभमानम् ऋत- मत्रास्तीति 'सूनृतम् । प्रियसत्यवचननाम ॥ १८ ॥ 1 प्रयतनेन I, Kg, K3; प्रयत्यतेऽनेन U. 2 ‘ गम्ल सृप्ल॰ ' D1, I, K1, U. 3 संगतवचन ° K5. 4 दु:ख° Dg, K1. 5 अवतिष्ठते A, B1, T. 6 D1, I, K3 add ग्रामे भवं ग्राम्यम् ; अत्र गोर्यते ग्राम्यवार्ता मैथुना दिवार्ता, 'गृ निगरणे' Bg. W1, Y; रलयोरैक्यं W1; अश्रीरं Ks, U. 7 अश्रीलं 8 ग्राम्य ° D1, I, Y; असत्य W2. 9 ' सुष्ठु ऊन्यते सूनं, 'ऊन परिहाणे', सूनं च तत् ऋतं च Ks, W2, Y; प्रीयते प्रियम् W.. (पा.) अत्यर्थमधुरं सान्त्वम् । ' अतिमधुरवचनं सान्त्वमित्युच्यते || संगतं हृदयंगमम्। ग्राह्यवचननाम || निष्ठुरं परुषम् | कर्कशवचननामनी॥ प्रा॒म्यमश्लीलम्। असभ्यवचननामनी॥ ' कुतस्त्यं फल्गु काहलम्' । एतानि च । 'अश्लीलं काहलं फल्गु' इति धनंजयः ॥ सूनृतं प्रिये सत्ये | प्रियसत्यवचनं सूनृतं स्यात् ॥ १८ ॥ । 1 मधुरं B3. 2 A1 adds असभ्यवचनपर्याय एव. सत्येऽथ संकुलक्लिष्टे परस्परपराहते ।। १९ ।। लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम् । (वि.) सत्य इति – संकुल्यते संकुलम् | ‘कुल संस्त्याने बन्धुषु च ' । क्लिश्यते क्लिष्टम्”। ‘क्लिशू विबाधने' | अन्धः पश्यति अकरः करोतीत्येवमादिवचननामनी ॥ प्रस्यते प्रस्तम् ! 'यसु ग्लसु अदने'। 'लुप्ताक्षरस्य लुप्तपदस्य वा नाम ॥ निरस्यते निरस्तम् । 'असु क्षेपणे' । त्वरितोदितनाम ॥ १९ ॥ 1 1 सुष्ठु° D.. 2 स्लिष्टमिति वा पाठः, म्लेच्छतीति मिलष्टं, 'म्लेच्छ अव्यक्ते शब्दे' D.. 3 परस्पराहतवचो X. 4 Kg omits 5 lines. (पा.) अथ – पराहते । वृद्धोऽहं मे पिता बाल इत्यादिव्याहतवचने संकुलक्लिष्टशब्दौ वर्तेते ॥ लुप्तवर्णपदं ग्रस्तम् । लुप्तवर्ण पदं लुप्तपदं वाक्यं च ग्रस्तं स्यात् ।। निरस्तं त्वरितोदितम् । द्रुतोच्चारितवचनं निरस्तं भवति ।। १९ ।। 1 मलिता Bs.