पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६. वाग्वर्ग:] दाक्षिणात्यव्याख्योपेतः ११३ (वि.) तत्रेति — आ क्षरति परितो 'व्याप्नोतीति आक्षारणा । 'क्षर संचलने' । मैथुनमुद्दिश्याक्रोशनाम'।॥ आभाष्यते 'सम्यग् भाष्यते आभाषणम् । आलपतीत्यालापः । 'लप व्यक्तायां वाचि' । सुखेन' स्थितमिति प्रियवचननाम ॥ प्रलपतीति प्रलापः । निष्प्रयोजनवचननाम ॥ अनुलपतीत्यनुलापः । मुहुर्वचननाम ॥ विलपतीति विलापः। ‘परिदेवते परिदेवनम् । ‘'देव देवने' ॥ अनुशोचननामानि ॥ १५ ॥ 1 प्राप्नोति W2. व्यक्तायां वाचि'. मुहुर्भाषा; बहुवचननाम U. 2 क्रोश° Ks, W1. 4 सुजनस्थितिमतो A, B,, T. 1 शापाधिक्षेप: B3. मध्येऽसकृदुक्तवचनं यत् तन्नाम A1. (पा.) तत्र – प्रति । आक्रोश इति भर्त्सनानि । 'शाप' आक्रोश आक्षेपः क्षारणा स्याद् विरुक्षणम्' इति हलायुधः (अ. मा. १. १४९) । मैथुनमुद्दिश्य यद्भर्त्सनं तव भार्यां तव मातरमित्यादि, तत्र आक्षारणाशब्दो वर्तते । स्यात् - आलापः । संभाषण- नामनी ॥ 3 संभाषणमाभाषणमालापः कुरुकुञ्चिका' इति वैजयन्ती (पृ. ३२, श्लो. २३) । प्रलापोऽनर्थकं वचः। अर्थशून्योन्मत्ता दिवचनं प्रलाप: स्यात् ॥ अनुलापो मुहुर्भाषा । ‘असकृदेकार्थवचनमनुलाप: स्यात् || विलापः परिदेवनम् । दुःखेन वचनं विलापः स्यात् ॥ १५ ॥ 3 अनेनेति B2; D1, I add 'भाष 5 Bg adds मुहुर्भाष्यत इति 6 परितः दीव्यति B2, T, W2. 2 स्यात् Bg. 3 संभाषणं त्वाभाषणं B.. 1 विशेषेण॰ B2. 4 मिथोभाषण ° B2, K5, W2. 8 विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः ॥ १६ ॥ सुप्रलापः सुवचनमपलापस्तु निह्नवः । (चोद्यमाक्षेपाभियोगौ शापाक्रोशौ दुरेषणा | अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्याविकत्थनम् ॥) (वि.) विप्रलाप इति - विप्रलपतीति विप्रलापः । पुरुषाणां मिथोविरोध- वचननाम॥ संलपतीति संलापः । 'मिथोऽविरोधोक्तिनाम || सुप्रलपतीति सुप्रलापः सुवचननाम || अपलपतीत्यपलापः । 'लप व्यक्तायां वाचि' । निहृते निह्नवः। ‘ह्नङ् अपनयने’ । 'निह्नववचननामनी ॥ १६ ॥ 2 परुषाणां Kg, K3. 5 gg B₂. 4 निद्रादि- 3 सम्यक् B2; सत् सम्यक् W1. " निहूनुति° Ks.