पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० अमरकोशः [प्रथमकाण्डः 9 `’प्रतिविधानार्थं वाक्यं प्रतिवाक्यम् । उत्तरति चोद्यमनेनेति उत्तरम् । 'हृ प्लवनतरणयोः । "असावत्रेत्यादिप्रत्युत्तरनामानि ॥ ९ ॥ 26 1 उप समीपे उद्घन्यते B1, D1, I, K5, Y. 4 उपालम्भते W1. 5 'हृञ् हरणे' B2, D1, I. 'शपथशब्द: नपुंसकेऽपि A, B1, T. 9 प्रति- 8 I adds आगतः . 3 आक्रोशने D2. 6 उपालम्भने B2, W2, Y. · दानं वाक्यं W2. 7 पृच्छ्यते K5, W2. 10 प्रश्नवाक्यस्योत्तरनामानि B2; °अत्रागत° K3; उत्तर° K2, Kg. (पा.) उपोद्धात उदाहारः । प्रतिपाद्यमर्थ बुद्धौ संगृह्य तदर्थमर्थान्तरवर्णनम् उपोद्धातः ॥ शपनं शपथः पुमान् । सत्यवचननामनी । प्रश्नो- पृच्छा च । प्रश्ननामानि ॥ प्रतिवाक्योत्तरे समे । उत्तरनामनी ॥ ९ ॥ - मिथ्याभियोगोऽभ्याख्यानमथ मिथ्याभिशंसनम् ॥ १० ॥ अभिशाप: प्रणादस्तु शब्द: स्यादनुरागजः । (वि.) मिथ्येति–अभि असत्यमारोप्याख्यानम् अभ्याख्यानम् । अध्याख्या- नमिति वा पाठः । अन्धो बधिर इत्यादि मिथ्याभियोगनाम || मिथ्या असत्यमभि- शस्यते मिथ्याभिशंसनम् ' । 'शसि 'इच्छायाम्' । अभि आरोप्य शप्यते अभिशापः । 'शप आक्रोशे' । अविद्यमानपापारोपनामनी ॥ प्रणद्यतेऽनुरागेण प्रणाद: । अव्यक्ते शब्दे ' । अनुरागोत्पन्नमणितादिशब्द नाम ।। १० ।। णद 1 अभितः आख्यानं B2. 2 इत्येवंप्रकारं I, Kg. 4 मिथ्या अभिशंसति K5, W2; B2 adds अस्मिन्निति. 5 ' शंसु स्तुतौ' I, Y. 3 असत्याभियोग° B2. (पा.) मिथ्याभियोगोऽभ्याख्यानम् | अध्याख्यानमिति वा । मृषा झकटक नामनी (?)। अथ — अभिशाप: । मृषाभूतनिर्भत्सननामनी ॥ प्रणा दस्तु—– अनुरागजः । ‘अनुरागाजातध्वनिविशेषः प्रणाद: स्यात् ॥ १० ॥ यशः कीर्तिः समाख्या च स्तवः स्तोत्रं स्तुतिर्नुतिः ॥ ११ ॥ आम्रेडितं द्विस्त्रिरुक्तमुच्चैर्घुष्टं तु घोषणा | (वि.) यश इति – अश्नुते व्याप्नोति देशान्तरेषु यशः । सान्तः । अशू ‘व्याप्तौ’। देशान्तरं यातीति वा । ' या प्रापणे ' । कीर्त्यते 'शब्द्यते 'कीर्तिः। ‘कृत ‘संशब्दने' । समन्तात् आख्यायते समाख्या । 'ख्या प्रकथने' | यशोनामानि ।। 'समाज्ञेति