पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ 1Ba adds धर्मेण संहिता. •omits संदर्भ; संक्षेपग्रन्थनाम B1, K5, श्लोकान्त° W1; श्लोकान्तपाद° Y. अमरकोशः 2 अनेनेति B2; 'ग्रह उपादाने' B2, D1. 4 क्षेपे W1. [प्रथमकाण्डः 3 D1 5 कविता° K5; W2, Y. 6 किमिति W1, Y. 7 W1 omits 3 lines. (पा.) स्मृतिस्तु धर्मसंहिता । स्मृतिनाम ॥ समाहृतिस्तु संग्रहः । संग्रहग्रन्थनाम ॥ समस्या तु समस्यार्था । समस्या रूपार्थ प्रहेलिका निक्षिप्तार्थकौतुकवती समस्या । अथवा समस्या तु समासार्था समासशब्दवती समस्या | 'समस्या तु समासः स्यात्' इति वैजयन्ती (पृ. ३४, श्लो. ४०) । ‘श्रीभोजेन जितोऽस्मीति चिन्तां चिन्तामणे त्यज । ' 'जिता देवद्रुमाः पञ्च न दुःखं पञ्चभिः सह ॥ ' किंवदन्ती जनश्रुतिः । जनवादनामनी ॥ ६ ॥ 1 समासा A1, B3. वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्यादथाह्वयः ॥ ७ ॥ आख्या अभिधानं च नामधेयं च नाम च । 1 अस्याः D2, K1, K2. 4Y omits 3 lines. ( वि.) वार्तेति - नृपादिवृत्तिरत्रास्तीति वार्ता | प्रवर्ततेऽत्रेति प्रवृत्तिः । 'वृतु वर्तने' । वृत्तोऽनुवर्तनीयोऽन्तः समाप्तिरस्येति वृत्तान्तः । वृत्तस्यान्तो वा । उद्यते निगद्यते राजादि चरित्र मत्रेत्युदन्तः । 'वद व्यक्तायां वाचि' । वार्तानामानि ॥ अनेन आह्वयन्ती- त्याह्वयः । ‘ह्वेञ् स्पर्धायां शब्दे च' । आहूयतेऽनेनेति वा । 'हु दानादानयोः' । अनया आख्यायते आख्या | ‘ख्या प्रकथने' । आहूयतेऽनया आह्वा । अनेनाभिधीयते- •ऽभिधानम् । नामैव नामधेयम् । अनेन नमति नाम । ‘णम प्रहृत्वे शब्दे च ' । संज्ञानामानि ॥ ७॥ 2 आहूतिश्च A. (पा.) वार्ता – उदन्त: स्यात् । वार्तानामानि । अनुक्तम् – 'रथ्यावादस्तु कोहल: '1। एते द्वे च । वीथीवार्तानामनी ॥ अथाह्वयः – नाम च । 'संकेतितशब्द- नामानि ॥ ७ ॥ 1 काहल: A1. 2 Aj adds देवदत्तादौ. 3 ‘डुधाञ् धारणपोषणयो: ' Bg.