पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९४ 1 विशेषेण आपद् क्रियतेऽस्मिन्निति B2. निश्चयः. 4 B2 adds ‘राध संसिद्धौ . इति ॥ ४ ॥ अमरकोशः .3 (पा.) मिथ्यादृष्टिर्नास्तिकता | नास्तिक्यनामनी ॥ व्यापादो द्रोहचिन्तनम् । 1 द्रोहचिन्तानाम || समौ - राद्धान्तौ । स्थिरपक्षन मनी ॥ भ्रान्तिः— भ्रमः । अयथार्थ- ज्ञाननामानि ॥ 'संकेतस्तु समय: ' | देवदत्तडित्यादिव्यवहारनामनी । 'अथाप्रतिपत्ति- विहस्तता' । इतिकर्तव्यतावैकल्यनामनी । 1 व्यापाद इत्युच्यते A1. 2 W1 adds सिद्ध:. 5 भ्रमनामानि B2; °तदिति बुद्धि° W2. 'स्नाता तिष्ठति मण्डलाधिपसुता वारोऽङ्गराजस्वसु- द्यूते रात्रिरियं जिता कमलया देवी प्रसाद्याद्य च । इत्यन्तःपुरसुन्दरीपरिजनैर्विज्ञाय विज्ञपिते देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थिता नाडिकाः ।। ' * [ प्रथमकाण्डः 3 Kg adds 2 रजौ सर्पग्रहः, सर्पे रज्जुबुद्धिः इत्यादिनाम A1. अधुना B3.

  • Quoted in alamkāra works with कुन्तलेश्वर for मण्डलाधिप.

संविदागूः प्रतिज्ञानं नियमाश्रवसंश्रवाः । अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः ॥ ५ ॥ (वि.) संविदिति – संविद्यतेऽनया संवित् । ‘विद् ज्ञाने' । 'आगमनं संवेदनम् आगूः । ऊकारान्तः । आगुरते वा आगूः । ‘गुरी उद्यमने ' । रेफान्तः स्त्रीलिङ्गः । प्रतिज्ञायतेऽनेन प्रतिज्ञानम् । नियम्यते नियमः । 'यम उपरमे' । आशृणोती- त्याश्रवः । श्रवश्च । प्रतिश्रवश्च । 'श्रु श्रवणे' । 'अङ्गीकरणमङ्गीकारः । अभ्युपगमनम् " अभ्युपगमः । समाधीयते 'समाधिः । 'डुधाञ् धारणपोषणयोः' । संप्रतिपत्ति- नामानि ॥५॥ 2 यस्मिन् यम्यतेऽनेन 6 अङ्गीकरोति 7 यस्मिन् विषयेऽभ्युपगम्यते सः, 'गम्ल गतौ', प्रति- 8 यस्मिन् तत्रत्यधर्म: B2. 9 संमति ° B2. 1 आगमं A, B1, T; आगतं Di; प्रतिज्ञानिर्वर्तनपर्यन्तं या क्रिया B2. प्रतिजानाति तत् B2; W1 adds 'ज्ञा अवबोधने '. 3 यस्मिन् नितरां इतरव्यापार इति B2. 4 B2 adds समन्तात्. 5 संशृणोतीति Y. यस्मिन् विषये, ‘डुकृञ् करणे' B2. शृणोतीति प्रतिश्रवः, धातुः पूर्ववत् B2.