पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३. दिग्वर्गः] दाक्षिणात्यव्याख्योपेतः ६७ वर्णयतीति कविः । ' "कवृ वर्णने' । शुक्रनामानि || 10 अङ्गारवर्णत्वात् अङ्गारकः । अङ्गानि आरयति पीडयतीति वा । ‘आर पीडने' । कोः भूमेर्जातः कुजः | भूमेरपत्यं पुमान् भौमः । 12 लोहितम् अङ्गं यस्य सः लोहिताङ्गः । मह्याः सुतो महीसुतः । 1 मङ्गलनामानि ॥ २५ ॥ 1 शुक्र° B1, C, D1, W1. 4 B2, C, D1 add ददाति; 'रा दाने' C, I. 6 B2, Y omit. 7 कान्तिरिच्छेत्यर्थ: C. 2 रलयोरभेद: C. A, B1, T. तान्यङ्गानि C. 3 शुक्लात् रुद्राद्वा D2. 5 श्रेय: D2, Kg, Kg; हितं U. सकारान्त: D2, K3. ' 'कुङ् शब्दे ' 12 लोहि- 9 c 8 11 C adds 'जनी प्रादुर्भावे. 10 अङ्गारक° I, Y. 13 °ग्रह ° Bg, C, D1, I, W2; अङ्गारक° K3, Y. (पा.) शुक्रो–कविः । शुक्रनामानि | उशनेत्यत्र ऋदुशनेत्यादिना (७. १.९४) 'सौ परे चानङ् स्यादसंबुद्धौ | संबोधतु उशनसरित्ररूपम् । सान्तं, तथा नान्तं, तथा प्यदन्तम् । हे उशन:, हे उशनन्, हे उशन ॥ अङ्गारकः– महीसुतः । अङ्गारक- नामानि । 'वक्रो मङ्गल आरश्च' । एतानि च ।। २५ ।। 1 सावनङ्कादशो A1. 2 संबुद्धौ B3, B4- रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ । तमस्तु राहुः खर्भानुः सैहिकेयो विधुंतुदः ॥ २६ ॥ (वि.) रौहिणेय इति–रोहिण्या अपत्यं पुमान् रौहिणेयः। बुध्यत इति बुधः। ‘बुध अवगमने’। सोमस्यापत्यं पुमान् सौम्य: । बुधनामानि || सूर्यस्यापत्यं सौरि: । सौरो वा । शनैः चरतीति शनैश्चर: । 'चर गतिभक्षणयो: ' । 'शनिनामनी || तम आयुधं यस्य तमः । सान्तनपुंसकलिङ्गम् । सूर्याचन्द्रमसौ 'तमयतीति वा । ‘तमु ‘ग्लानौ’। रहयति रिक्तीकरोति सूर्याचन्द्रमसौ राहुः । रहयति त्यजति भुक्त्वा चन्द्रा- र्काविति वा । 'रह त्यागे ' । स्वः 'अन्तरिक्षे भाति स्वर्भानुः । 'भा दीप्तौ' । सिंहिकाया अपत्यं सैंहिकेयः। विधुमिन्दुं 'तुदतीति विधुंदः । 'तुद् व्यथने' । (1 ग्रहकल्लोल: अभ्रपिशाचकश्च ) । एतानि राहुनामानि ॥ २६ ॥ 1 मयति जानातीति वा सौम्य: C. 2 सूरस्य I, W2. 8 C adds मन्दं 4 शनिश्च C; Da, U add 'पड, क्रोध छायासुतः शनि: 5 शनैश्चर° A, B1, K3; C adds पड:, खञ्ज:, कलयति क्लेशं करोतीति कालः, कलि: कामधेनुः, छायादेव्याः पुत्रः छायापुत्रः, कृष्णवर्णत्वात् असितः. 6 तम: अकारान्तः पुंलिङ्गश्च D., K1, K2, Wi. 7 C adds