पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अमरकोशः [प्रथमकाण्डः शीतं करोतीति वा शीकर: । 'डुकृञ् करणे' । सीकर इति वा पाठः । अम्बुकणनाम || कृणाति॰ सस्यमिति ‘करका | 'कृ हिंसायाम्' | कीर्यते वायुना भुवीति वा । 'कृ विक्षेपे’। वर्षशिलानाम || दुष्टं दिनं दुर्दिनम् | मेघच्छन्नाहोरात्रनाम ॥ ११ ॥ 1 वृष्टिशब्दः स्त्रीलिङ्ग: D2, K3, Y. 2 वृष्टि° A, T, W1. 3 °बन्ध° K1, W1. 4 धरतीति धारा, ‘डुधाञ् धारणपोषणयोः'; सम्यक् पततीति संपात:, 'पत्ल गतौ', धाराणां संपात इति एकं पदं कचित् पठन्ति, प्रगल्भवृष्टिनाम B2, C. 5 ° संपात ° K5, W2, Y; सन्त- तपतनस्य K3. पुंलिङ्गश्च Y. 6 हिंसति सर्परक्तपुच्छादिजन्तूनिति B2, C. 7 8 दुरितं A. ' करकशब्द: स्त्रीलिङ्गः (पा.) वृष्टिर्वर्ष | वृष्टिनामनी ॥ तद्विघा ते समौ । वर्षप्रतिबन्धनामानि ॥ वग्रहावग्रहाविति पाठान्तरम् । धारासंपात आसारः । धारावर्षनाम ॥ शीकरोऽम्बुकणाः स्मृताः। वायुवशाद्विशीर्णाम्बुकणा : शीकर: स्यात् । चर्षोपलस्तु करकः । वर्षशिलानाम | 'घनोपल इति पाठान्तरम् । 'घनोपलस्तु करकः पुञ्जिका 'मटचीति च ' इति वैजयन्ती (पृ. २५, लो. ७) । आबन्तकरकाशब्दोऽप्यस्ति । 'वर्षोपले तु करका करकोऽपि च दृश्यते " इति रुद्रः। मेघच्छन्नेऽह्नि दुर्दिनम् । 'मेघच्छन्नदिननाम । 'दुर्दिनं जलध्वान्तम्' इति रत्नकोशादयः ।। ११ ।। 1 A1 adds ‘वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोरि 'त्यनेनालुपो वैकल्पिकः । 3 A1 adds तस्यैव. 4 मटती B3, B4. नाम B3. स्यात् A1. 2°कण- 5 मेघाच्छादितदिवा दुर्दिनं अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम् ॥ १२ ॥ अपिधानतिरोधानपिधानाच्छादनानि च । (वि.) अन्तर्धेति–अन्तर्धीयतेऽनयेति अन्तर्धा | व्यवधीयतेऽनया व्यवधा | अन्तर्धानम् 'अन्तर्धिः। 'डुधाञ् धारणपोषणयोः' । अपवार्यत इत्यपवारणम् । 'वृञ् ’वरणे’। अपिद्धातीत्यपिधानम् । तिरोधातीति तिरोधानम् । छादयतीति छादनम् । 'छद अपवारणे'। 'मेघाद्यैश्चन्द्रादेरन्तर्धाननामानि ॥ १२ ॥ 1 अन्तर्धीयतेऽनेनेति पुंलिङ्ग: B2, C; D1 omits 2 lines. 3 पिदधातीति पिधानम् A, K1. 4 W1 adds add 'आच्छादित 'डुधाञ् धारणघोषणयो: '. 2 संवरणे Ks. 5A, B1, K3